________________
Acharya Shn Kailassagarsun Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वि टी.
業業狀器器器器器器業器器器器器器器縣器
लकादयउपसर्गान्विहितवन्तति विपाकथुतेटतीयाध्ययन विवरणसमाप्त। छ। अथ चतुर्थेकिंचिलिख्यतेजपूर्णभंतेचउत्थरमउक्वे
वज्जिहिंति सेणंताबोअणंतरंउवट्टित्ता एवंसंसारोजहापढमे जावपुढवीतोउवट्टित्तावाणारसीए णयरीएसूयरत्ताएपञ्चायाहिंति सेणं मच्छसोयरिएहिंजीवियानोविवरोविएसमाणे तत्थ ववाणा रसीएणयरोएसेट्टकुलसिपुत्तत्ताए पचाहिंतिसेणंतत्थ उमुक्कबालभावे एवंजहापढमेजावतकाहिं
तिणिक्खेवो तड्यंअभयमंसम्मत्त ३ जणंभंतेचउत्थस्मउक्ख वोतणंकालेणतणसमएणंसोहंज कहतांऊपजस्य तेतिहांथी आंतरारहितनीसरीने इमजिमसगापुत्रभमस्य संसारमाहितिमजाणिवो यावत् पृथियोआदिनाभव तिहांधीनीस ने वाणारसीनगरीनेविषे सूकरपणे ऊपजस्य तेसवरनाजेपालकतेणे जीवतव्यथकीचकव्योथको तिहांबाणारसी नगरीनेविषे सेठविवहारौयानाकुलनेविषे पुत्रपणेऊपजस्य तेति हांगलभावथी मुकाणे थकेइमजिमप्रथमस्टगापुत्वदिक्षालेईनेया वत्आठकर्मनो अंतकरीनेमुक्तपुहचस्य बीजाअध्ययनना अर्थसंपूर्ण ॥३॥ जोहेपूज्य चउत्यकक्षतांचौथोनिक्वेषोअधिकारतेकला
業業業業業器鉴業業業業業聚業業業業業業業
भाषा
For Private and Personal Use Only