________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वि.टी.
१.४
धुम्राटजायाः अथवामातुर्लघुसपत्नीएवंतच्चिति टतीयेचत्वरे अट्ठमहापिउएत्ति अष्टौमहापितॄन् पितुज्येष्ठमातृन् एवंकरणात् अग्गोधायंतीति वाच्य चउच्छति चतुर्थे चत्वरे अट्ठमहामाउयाउत्ति पितु ठचाटजाया: अथवामातुज्येष्ठाः सपत्नीएवं मेवचत्वरे पुत्वनामग्रतो घातयंतिषष्ठेनुषा:बधूः सप्तमेजामाटकान् दुहिटभर्तन् अष्टमेधूयाउत्ति नवमेनत्यत्ति नप्त नपौत्रा दौहित्रान्वादशी
मेनत्तु उत्ति नप्त : पौत्रीदोहिनी: एकादशेनतुपापत्ति नप्त कादीन् पौत्रीणांदौहित्रीणांबाझर्टन्हादशेनत शौउत्तिनात दिनी: * * पौत्रदोहित्रभार्याः त्रयोदशेपि उसियपइयत्ति पिटवसापतिकान् तत्रपितुःखसारो भगिन्यः तासांपतयएव पतिकाभारः चतुर्द
प्पहारेहितालेमाणे कलुणंकाकणिमसाईखावेदश्रुहिरपाणिंचपायत्तितयाणंतरंचणं दोचंपि
चचरंसिअल हमाउयाश्रो अग्गयोघाएयतिर एवंतच्चेअट्टमहापिउए चउत्थे अट्टमहामाउय पंच चरानेविषे आठलघुपीतराणीकाकी आगलमारेमारीने दूमतीजेचाचरेआठवडापीतरीयामारीने चौथेचाचरे आठवडीपीतरां # गोमारेपांचमेचाचरेपोतानापुत्रछ? चाचरेआठबहुसातमेचाचरेट आठजमाइ आठमेचाचरे पाठबेटी नवमेआठदोहिनीवे
सूल
職糕蒸熟叢叢叢叢黑蒜羅叢叢鬃器兼職兼職
भाषा
For Private and Personal Use Only