SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 4. Cheyasutta Acharya Shri Kailassagarsuri Gyanmandir Text Anfang Bl. 6/7: tenam kalenam tenam samaenam samane bhagavam Mahavire panca-hatthuttare hottha... Komm. Anfang Bl. 1: sri-Nabheya-jin' eśvar ôttha-mahima sri-Acireyas tatha śri-Nemi ramaṇī-parānmukha-matiḥ śrī-Pärśvanātha-prabhuḥ sri-Viro nata-dhīra-vīra-nikaras c' aite pramoda-pradāḥ syuḥ kalyanakarāḥ prasanna-manasaḥ pancâpi tirth'esvaraḥ (1) natraîtan jinapan gurumś ca sakala-sri-Gautam'ādīms tataḥ éri-Kalpasya sato 'kṣarártham amalam vikṣy' adya-vṛttim satīm antarvācya-yutam karomi sukaram śri-Ratnasāraḥ sudhir atyalpa-pratibhangino 'pi visada-vyākhyā-prasakt'ātmanaḥ (2) sutram arthas tatha cântarvācyam etat trayam samam vṛttāv asyām samānītam etad-ādhikyam anyataḥ (3) tatra tavat śrī-Kalpasiddhantasyádhikāra-traya-vācike 'yam gāthā: Text Ende Bl. 192: Pajjosavaṇākappo nama ajjhayanam saattham sahcuyam sakāraṇam sasuttam saattham saubhayam savāgaranam bhujjo 2 uvadamsei tti vemi. Komm. Ende Bl. 194: gacchâdhise rajati guna-gana-samtosa-vihita-sad-vṛttau śri-Jinarāja-yat'īśe sādhu-jan'ālīna-bhavyâmkrau (1) yuvarāja-padam bibhrati śrīmaj-Jinasägare sukha-sparse banâṣṭa-darśanêndau 1685 varse megh'agama-prauḍhe (2) siddhantambuja-citra-bhāvana ila-sabhya-pratisthaspadam śrimac-chri-Kanak'ādimāmś ca Tilakântaḥ pāṭhakā jajnire śri-Lakṣmivinayā vineya-paramā jātās tadiyāḥ kṣitau tat-sisyaḥ param'āpta-bhagya-vasatiḥ śrī-Ratnasaro ganiḥ (3) etam nutana-samskṛta-bhāṣām cakre 'kṣarârtham atisugamam Kalpasya saukhya-kartur vācaka-vara-Ratnasara-ganiḥ (4) 35 śrī-Ratnasāra-vācaka-śrīmat-śrī-Hemanandana-gaṇīnām Sahajadikīrtir aparaḥ Śrīsār'ākhyo vineyo 'sti [(5)] tāv etām atisaralām vidhāya vṛttim saguru-guror nämnā cakrāte nija-para-hita-janakām jananīm iva prekṣyām [(6)] ath' avṛtti-gată eva likhitaḥ sarve 'tra sānvayāḥ viṣamāḥ sugamā ye ca prākṛtāḥ samskṛtāḥ kṛtāḥ [(7)] For Private and Personal Use Only iti śri-Kşemakirtti-śākhāyām śrīmac-chri-vācaka-Ratnasara-gaṇīnām siṣya-śrīHemanandana-gani-siṣya-yatîndrôpādhyāya-śrī 106 śrī-Sahajakirtti-viracitāyām Kalpasiddhanta-Kalpamanjari-vṛttau navami vācanā samāptā, tat-samāptau samāptā Kalpamanjari-vṛttiḥ. Vgl. Kapadia II, 122ff. 3*
SR No.020887
Book TitleVerzeichnis Der Handschriften Im Deutschen Reich Part 01
Original Sutra AuthorN/A
AuthorCtto Harrasowitz
PublisherCtto Harrasowitz
Publication Year1944
Total Pages227
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy