SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 2. Uvanga Anfang Bl. 1': (4) apäre kila samsāre majjatām anisam satām adau potayitam yena sa sri-Nabhisutaḥ śriye (1) kurvve Jambudvipaprajnapter lesato 'pi vṛttim aham purva-vibudha-pranita-pramāna-tantravalokanataḥ (5) yugmam iha samasten' aiva bhava-madhyam adhyasinen' asumatā 43 Acharya Shri Kailassagarsuri Gyanmandir Ende Bl. 432/433: iti... -śrī-Pārsvacandra-suri tac-chiṣya-śrī-Vijayadeva-suri-caraṇâmbhoja-madhukara-satīrthya-śrī - Brahmamuni-viracitāyām śri-Jambū[dvipa]prajnaptiṭīkāyām jyotis-cakr'ādi-vicārádhikāraḥ samäptaḥ. śri-Sadhuratnabhidha-pandit'eśaḥ svakirti-vidyotita-sarva-deśaḥ yathasthitam jaina-matam jinānām prakāśayantaḥ sukhadā abhuvan (1) tadiya-pādâmbuja-yugma-bhṛngās tyaktákhil'arambha-parigrah'aughāḥ jayanti samvega-sudhaîka-pānāḥ śrī-Pārsvacandrabhidha-surayo 'mi (2) . (6) teṣām guruņām guṇa-sāgarāṇām śrī-Pārsvacandrabhidha-sūri-rājnām sisyo 'sty ayam Brahmamunir vipaścic Culukya-vamsôdbhava-raja-putraḥ (7) itaś ca bhuvi bhusanam janapado jayi Gurjarábhidho 'nahilapāṭakam jayati [~~] nāmnā puram sphurad vara-jin'älayair jina-varendra-pūjâmilan (11) mahā-jana-mano-ghana-pramada-pūra-sampūrakaiḥ (8) tike 'yam tatra kṛtā brahmavida Brahma-sadhuna tena śrīmaj-Jambudvipaprajnapter matimatām ucitā (9) srimad-Vijayadev'akhyāḥ surayo vijitârayaḥ ye kṣamā-rājitā nityam akṣamā'rājitā bhuvi (12) dharma-sneha-dharair esa sodhita yatnato 'pi taiḥ nyāya-lakṣaṇa-sahitya-prabhṛti-grantha-pāragaiḥ (13) ... (15) iti śrī-Vijayadeva-sūri-caraṇa-prasāda-racitā śrī-Jambūdvīpaprajnaptiṭīkā 19 samāptā. Den vollständigen Wortlaut der Prasasti vgl. Bhandarkar 1883-84, S. 448f. For Private and Personal Use Only Ms. or. fol. 2591 Akz.-Nr 1897. 110. 37 Bl. 28,9 x 13,3 cm. 8. 1676 varse mähä vadi 14 mome éri-Ancalagacchádhisvara-pujya-sri-Kalyāṇasāgara-sür'iśvarāṇām upadesena śri-Navyanagara-vāstavyena ri-Upakeśa-jnātīya-Nagaḍā-gotre ma° Bhoja-suta ma° Tejasi-putra sã° śrîRajasikena sva-citkośe śri-Candapannatti-sutra lelekhitam. Ältere Schrift. 15 Zeilen. 2*
SR No.020887
Book TitleVerzeichnis Der Handschriften Im Deutschen Reich Part 01
Original Sutra AuthorN/A
AuthorCtto Harrasowitz
PublisherCtto Harrasowitz
Publication Year1944
Total Pages227
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy