SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3. Einzelnes 149 302 Ms. or. fol. 1956 Zur Beschreibung der Hs. vgl. 348. 3) Bl. 44 bis 5: Sāntivisarjanestaprārthanākşamāpaņa. Sanskrit und Prakrit. Strophen am Abschluß des Jina-Kultus. Vgl. zu 348. Anfang: Sānti-jinam sasi-nirmmala-vaktram sila-guna-vrata-samyama-pātram astasatárccita-laksana-gätram naumi jinottamam amvuja-netram (1) Ende: pradhvasta-ghäti-karmmānaḥ kevala-jnāna-bhāskaraḥ kurrantu jagataḥ śāntim Vrşabh'ādyä jin’eśvarāḥ (9) athésta-prārthanā prathamam karanam caranam dravyam namaḥ. śāstrabhyāso jina-pati-nutih samgatiḥ sarvvadaryyaiḥ sad-vrttānām guna-gana-kathā dosa-vāde ca maunam sarutasyapi priya-hita-vaco bhāvanā c' ātma-tattve sampadyantām mama bhara-bhave yāvad ete 'pavargāh (10) ... ahuānam n'aiva jānāmi n' aiva jānāmi pājanam visarjanam na jānāmi kşamasva param'eśvara (15) āhūtā ye purā devā labdha-bhāgā yathākramam te mayā 'bhyarccitā bhaktyā sarve yāntu yathāsthitam (16) iti Santivisarijaneşta prārthanā kşamāpanāni sampūrnāni. For Private and Personal Use Only
SR No.020887
Book TitleVerzeichnis Der Handschriften Im Deutschen Reich Part 01
Original Sutra AuthorN/A
AuthorCtto Harrasowitz
PublisherCtto Harrasowitz
Publication Year1944
Total Pages227
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy