SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 142 C. Praktische Lebensführung suvidhi-hita-sūtradhāraḥ sa jayati Jinavallabho ganir yena Pindavisuddhi-prakaranam akāri caritra-nrpa-bhavanam (2) tasmin vivarana-dipam dipram adhisneha-bhājanam adād yah so 'pi parôpakyti-rataḥ sūrir jāyād Yasodevah (3) tad-vivarana-pradipān mayā padarthabhilāsiņā tatra manda-matine 'yam atma-prabuddhaye dipiko 'ddhriyate (4) tatra visuddha-siddhanta-sudha-sāraṇiḥ śri-Jinavallabha-ganiḥ samkşipta-rucīnām. anugrahártham Pindaişaņā'dhya yana-särartham samgrhya yatinām āhāra-doşóddharanam Pindavisuddhi-prakaranam cikirşur... āha: devendra-vynda-vandita. pādaravindān jinêndrān abhivandyfty abhista-siddhidān namaskytya vaksyāmi suvihita-hitām susādhúpakāriņim pinda-visuddhim... Ende Bl. 11/11v: atha grantha-samāptau ... śārdūla-vyltam āha: icc-eyam Jinao ity etat pūrvôktam Jinavallabh'ākhya-ganinā ududha-Bhagavaty-ang'adi-yogena yat Pindaniryuktito mūla-granthāt kimcit svalpa-mātram pinda-vidhāna-kyte . . . viracyóktam kimviśistena? sūtra-niryukta-mugdha-matina ... tat sarram mad-uktam bhavyam yatha bhavaty evam amatsarā adveşinah ... bodhayantu ... sodhayantu ... iti gāthā'rthah (103) samāpte 'yam Pindavisuddhidipikā (x) iti vividha- ... (1) ... (2) āsīd iha Candra-kule sri-Śrāprabha-sūrir āgama-dhurīnaḥ tat-pada-kamala-marālaḥ śri-Mānikyaprabh'ācāryaḥ (3) tat-sisyo 'yam jada-dhir ātmavide sūrir Udayasimh'ākhyah Pindaviśuddher vrţter uddadhre Dāpikām etām (4)... (5) Vikramato varşāņām pancanavaty-adhika-ravi-mita-salesu vihite 'yam ślokair iha sūtra-yutā tryadhika-saptaśati (6) ... (7) 285 Ms. or. fol. 2625 Akz.-Nr 1897. 145. 18 Bl. 26,4 x 10,4 cm. gelb mit rot und blau. Undatiert. Ältere Schrift. 13 Zeilen. Udayasimha: Pindavisuddhidipikā. Sanskrit. (700) Granthas. Wortlaut abweichend von 284. Anfang Bl. 19: devinda devendra-venda-vandita-kamalan jinêndrān abhista-siddhidān abhivandya namaskrtya vaksyāmi śobhanam vihitam anustānam yeşām te suvihitāḥ sādhavas teşām upakärinīm pinda-visuddhim ... Ende Bl. 17"/18: icc-eyam ... (103) ity etat pūrvôktam Jinavallabh'ākhyena ganină udüdha-Bhagacaty-ang'adi-yogena yat Pindaniryuktito mula-granthāt kimcit svarūpa-mātram pinda-vidhāna-jnāna-kyte . . . viracyóktam kim-visistena? sūtra-niyukta-mugdhamatina ... tat sarvam ayuktam bhavaty evam amatsarā adveșinah ... bodhayantu ... śodhayantu ... iti gāthā'rthaḥ (104) iti Pindaviśuddhidāpikā. For Private and Personal Use Only
SR No.020887
Book TitleVerzeichnis Der Handschriften Im Deutschen Reich Part 01
Original Sutra AuthorN/A
AuthorCtto Harrasowitz
PublisherCtto Harrasowitz
Publication Year1944
Total Pages227
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy