SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 88 B. Mythus und Geschichte nikhilam idam adipi vyāpi tad vān-mayükhaih prakatita-nija-bhāvam nirmmalair ddharmma-sāraih (12) ... (13) pratyaksikrta-laksya-laksana-vidhir vidyo'pavidyā'ntarāt siddhāntâd vyavahāra-yāna-janita-prāgalbhya-vrddhéddha-dhiḥ nānā-'nūna-naya-pramāņa-nipuno 'ganyair gunair bhūsitaḥ šisyaḥ śrī-Gunabhadra-sūrir anayor āsīj jagad-viśrutaḥ (14) ... (18) Jinasena-bhagavato 'ktam mithya-kavi-darpa-dalanam atilalitam siddhāntôpanivandhana-kartrā bhartrā vineyānām (19) ativistara-bhirutvād avasistam samgrhitam amala-dhiyām Gunabhadra-sūrine 'dam prahina-kālánurodhena (20) ... (27) vedita-sakala-śāstro Lokaseno mun'īsah kavir avikala-vrttas tasya śişyesu mukhyaḥ satatam iha purāne prāpya sāhāyyam uccair guru-vinayam anaisīn mānyatām svasya sadbhiḥ (28) ... (30) śri-Kālavarsa-bhūpāle pälayaty akhilām ilām tasmin vidhvasta-niņsesa-dvisi dharmma-yasojuşi (31) ... (33) vana-vāsa-desam akhilam bhunjati nihkantakam sukham suciram + tat-pity-nija-nama-krte Vankā(pure) pureşv adhike (34) Saka-ny pa-kālábhyantara-vimšaty-adhikâşta-sata-mitabdante mangala-mahā'rthakāriņi Pingala-nāmani samasta-jana-sukhade (35) +śrī-pancamyāśvayuji divasakare mantri-vāre budhâmse pārrāyām simha-lagne dhanusi dhara nije vyścikarke tulāyām sārppe śukre kulire ravija-suragurau nistitam bhavya-varyaiḥ prāpt'ej yam śāstra-sāram jagati vajayate punyam etat purāņam (36) ...(39) dharmmah kaścid ihästi n'aitad ucitam vaktum purānam mahat Śravyāḥ kim tu kathās Trişaşti purus'ākhyānam caritrárnnavaḥ ko 'py asmin kavitā-guno 'sti kavayo 'py etad-vaco'bj'ala yaḥ ko 'săv atra kavih kavindra-Guinabhadr’ācārya-varyaḥ svayam (40) ity ārse ... pranīte prasasti-vyāvarnnanam nama saptasaptatam parvva. samăptam ca Mahāpurā ņam iti. Vgl. v. Glasenapp in: Beiträge (vgl. 190) S. 331ff. b) Tīrthamkaras, einzelne Ms. or. fol. 3358 192 şi ... Akz.-Nr 1914. 41. Bl. 122, [23]. 27 x 12,3 cin. O lisattam Bhānā 8. 1661 Lähaūra madhe nna (oder getilgtes na ?). 13 und 14 Zeilen. Usahacariya. Prakrit. Das Leben Rşabhas, des 1. Tirthamkara. Anfang Bl. 1: bandiya sayala-jin'ande cariyam bucchāmi gurúbaesenam Usaha-jina laddha-ditthi puvva-bhav'ācarana jaha-siddhim (1) For Private and Personal Use Only
SR No.020887
Book TitleVerzeichnis Der Handschriften Im Deutschen Reich Part 01
Original Sutra AuthorN/A
AuthorCtto Harrasowitz
PublisherCtto Harrasowitz
Publication Year1944
Total Pages227
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy