________________ ERTAL बचताचयोहेतुःस्थितिनाशयोः // 16 // तद्ब्रह्मक्वास्तिसर्वत्रव्याप्तव्योमेवढयपि // कस्मान्नदृश्यतेऽस्माभिस्तिरोभूययतःस्थि . तं // 17 // घर्मननाशयेद्वायस्सन्नप्यारुद्धकंदरे / व्यजनेनाऽनुभयेततथाज्ञानेनदृश्यते // 18 // घटादिनविलोक्येतति / रस्करणिकारतं // मायाजवनिकाच्छन्नंतथाब्रह्मनलक्ष्यते // 19 // अस्येवतपिकाःकाकाःशुकाहंसाःकलापिनः॥ आ सिताहरिताःश्वेताकतायेनचचित्रिताः॥ 20 // परस्परविरुद्धस्याऽतिविचित्र स्वरूपिणः // यद्विश्वस्योद्भवेहेनियमेनय थोचितं // 21 // सूर्य्यादीनांसुदु ययाथात्म्यानांप्रकाशनं // निराधारेस्थितियतिनियतानित्यतायतः // 22 // एवंवि धैःश्रुतैर्दष्टैःप्रकारैर्बहुभिःस्फुटैः // स्थिरेणमनसास्पष्टंब्रह्मनिश्वीयतांदृढं // 23 // कुसुमांजलिमुख्येषुपंथेष्वीशेऽनुमाशत दर्युदयनाचार्यादिभिस्तेनोदितंयथा // 24 // कार्याऽऽयोजनधृत्यादेःपदात्प्रत्ययतःश्रुतेः // वाक्यात्संख्याविशे| Kषाच्चसाध्योविश्वविदव्ययः // 25 // जडंभूतादिकंजीवान्सृष्ट्वान्यदपिभूततः / न्यूनाधिकत्वतोदहाश्चित्रानानाविधाः कताः // 26 // तेषुजीर्वादिसंस्थाप्यमाययामोहयत्वया / / मोहितानविजानीमोब्रह्मकिंकीदृशोवयं // 27 // श्रुतिष्वा / पिपुराणेषुब्रह्मादीनांभवस्ततः / / बहुधामानवादीनांसर्गोस्तीत्यवधार्यतां // 28 // एवंसृष्ट्वाप्रवृत्त्यर्थमर्यादांपापपुण्ययोः।। सर्वाज्ञापयितुंचान्यद्वेदाआविष्कृताःस्वतः।।२९॥सोपायासफलाकममर्यादातत्ररूपिता॥ ज्ञानार्थस्वस्वरूपंचमक्ति तिर | 1 गतिः 2 अंतर्यामिममृति 3 पार्थिवानांशरीराणामनपृथिवीमतेत्यादिवचनैः 4 आदिशब्देनागेंद्रियादिसंग्रहः 5 स्वस्वरूपज्ञानभक्त्यादि। कं.६ मायश्चित्तादिरुपाय।