________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तो टीका त्रियमाज्ञाप्यतत्समर्पितलक्षमुद्राभित्नबृहन्मंदिरकारयित्वा तत्रागवतंस्थापयित्वा चिरंसेवितवंतइतिकथासंक्षेपः अयापितन्मंदिरद्वयंगोवर्द्धनाद्रौप्रसिद्ध अत्र अमुकुटसूतपिमंदिरेमुकुटतादात्म्यसंभावनादुत्प्रेक्षालंकारः लक्षणंत्वाहदं। डी अन्यथैवस्थितावृत्तिश्चेतनस्येतरस्यवा अन्यथोत्प्रेक्षतेयत्रतामुत्प्रेक्षांविदुर्यथेति तत्रापि उक्तास्पदावस्तूत्प्रेक्षेयं / लक्षणंतुकुवलयानंदस्थमुपन्पस्तमधस्तात् अत्रश्रीगोवर्द्धनधरविषयकरतिरूपस्यभावस्यआचार्यशक्तिरूपभावांगत्वा प्रेयोलकारः लक्षणंतुसाहित्यदर्पणे रसमावौतदाभासोमावस्यपशमस्तथा गुणीभूतत्वमायांतियदालंकृतयस्तदा रस वत्प्रेयऊर्जस्वित्समाहितमितिक्रमादिति पुष्पिताग्रावृत्तम् चतुर्थचरणांतेतन्नाममुद्रणान्मुद्रालंकारोपि लक्षणंतुकव लयानंदे मूच्यार्थसूचनमुद्राप्रकृतार्थपरैःपदैरिति वृत्तलक्षणंतु अयुजिनयुगरेफतोयकारोयुजितुनजौजरगाश्चपुष्पिता येति // 11 // एवंबहुविधोपदेशेनस्वयमाचरणेनचभक्तिमार्गः सुप्रवर्तितइत्याहुः अदीदृशदिति योगोभिर्वाग्निःपक्षे मयूखैश्चरिबहुलंमायातमः नामैकदेशेनामग्रहणान्मायावादकृतमंधकारनिरस्यहरेःपुरुषोत्तमस्यभक्तिमार्गान्श्रवणकी तेनादिरूपानेकविधभक्तिप्रकारान् अदीदृशत् दर्शितवान् हरिपदंदेवतांतरव्यावर्तनाय अन्यथा अन्याश्रयदोषःस्यात् सचानिष्टः आचारप्रकाशादिषसर्वसाधारणेषुधर्मशास्त्रग्रंयेष्वपिवैष्णवधर्मानुपक्रम्योदात्दृतेभ्यः नान्यदेवंनमस्कर्यान्ना // 47 // न्यमंत्रमुदीरयेदित्यादिकाशीखंडादिवचनेभ्यः जीवाःकृष्णेऽनुरज्यंतेसचैषांदुःखहरतीतिपरस्परसंभावनेनसत्वरं परमश्रे BBBBB.CDBCBeeSeeeeeeeSEEDEDEBBRAE For Private and Personal Use Only