________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir # य्यवारिष्वतिहैमः सिंहस्तुगवादिगोपीधेन्वादिपशुरक्षकोनभवति मृगादनत्वात् आश्रिताःकृष्णसारामृगायनतादृशोपि नभवतिमृगराजत्वात् इतिविरोधाभासमूलकमद्भुतत्वं तादृशाश्रीवल्लभाख्याममशरणंरक्षितास्त्वितिप्रार्थना अत्रतृतीय। चरणेअक्तैलीलाभिश्चसहितंपरमकाष्ठापन्नवस्तुभजनीयत्वायसारत्वेनोक्तामतितद्भजनमंड्यत्वेनोपादेयं एतद्विरुद्धसिद्धां। तास्तुमायाप्रतिपादकाःपूर्वाईखंड्यत्वेनहेयाज्ञेयाः अत्रपूर्वार्द्धसाहित्यदर्पणोक्तरीतिकंसांगरूपकं आचार्येषुसिंहत्वारोपा / त वादप्रभृतिषुगजत्वाद्यारोपात उत्तरार्द्धतुसिंहविरुद्धकार्यवर्णनेनततोवैधर्म्यख्यापनात व्यतिरेकरुपकं उक्तंचदंडिना / इष्टसाधर्म्यवैधर्म्यदर्शनाद्गौणमुख्ययोः उपमाव्यतिरेकारख्यरुपकद्वितयंयथेति उक्तलक्षणकमपजातिवृत्तं // 28 // Bएवंपरमतखंडनेसामर्थ्यमुक्कासाक्षात्तत्करणमाहुः पक्षमिति गुरुश्चासौवल्लभश्चगुरुवल्लभःसोऽवतात् रक्षणेहेतुः यःस |ल्लोकानांसत्पुरुषाणांसच्छास्त्राणांवापालकः लोकस्तुभुवनेजनइत्यमरः आलोचनकर्मत्वात् कृचिच्छास्त्रविषयेप्ययंदृष्टः बाहुलकात्कर्मणिघञ् उक्तस्थलेरामाश्रमेणापितथैवसाधितः अत्रापिहेतुः हरिरितिसर्वदुःखहर्तृभगवद्रूपः एवंचपरित्रा। Bणायसाधूनामितियदायदाहिधर्मस्येतिवाक्यतएतवयंकर्तव्यमेवेत्यर्थः ननुतर्हिगवतापूर्वावतारेअसुरसंहारइवात्रकि माचरितमित्याशंक्यतदाहुः यइत्यादि उपाधिसाधिनां उपाधिसाधयंतिप्रतिपादयंतीतितथातेषां ब्रह्म स्वतोनिर्धर्मकम: पिमायोपहितंसत् जगत्कर्तृत्वादिधर्मवच्छबलापरपर्यायेश्वरसंज्ञांलाते अविद्योपहितंचसत् जीवसंज्ञामितिकल्पनया , For Private and Personal Use Only