________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तोमा टीका ເຄແອອອອອອອອອາາາ? BEEBERRRRRRRRBELIEURLDULL तोऽन्यत्रनयनं उद्भवादिषुकरणापेक्षायामाहुः इच्छेति मात्रशब्दोऽवधारणार्थत्वात् करणांतरंख्यवच्छिनत्ति मात्रका न्येऽवधारणइत्यमरः मायादीनांशक्तित्वेनाभेदान्नपृथनिमित्तत्वमितिश्रुतिमतं इच्छामात्रस्यकरणत्वंतु सईक्षांचकेः / तदेवतबहुस्यांप्रजायेयेति सऐक्षतलोकानुसृजाइतीत्यादिप्रश्नोपनिषच्छेतकेतुविद्यैतरेयादिश्रुतिषुस्फुटं एवंमाहा त्म्येसिद्धेस्ने होपयोगिस्वरूपमाहुः आविर्भूयेत्यादि यावजेआविर्भूयविहरति नित्यापरिच्छिन्नतनुत्वादाविर्भावउक्तः | उक्तंचनारदपंचरात्रे अनित्येजननंनित्येपरिच्छिन्नेसमागमः नित्यापरिच्छिन्नतनौप्राकट्यंचेतिसात्रिधेति एतेनाशा वतारत्वव्यावर्तनाद्भक्त्याश्रयत्वंचसमर्थितं भक्तिमीमांसायां तद्वाक्यशेषात्यादुर्भावेष्वपिसेत्यादिसूत्रैः पूर्णावतारेष्व नुरक्तेरपि मुख्यक्तित्वनिरूपणात् विहरतीतिलटालीलायानित्यत्वं आविर्भावेप्रयोजनं भक्तकामप्रपूर्त्याइति पाये| णमाहात्म्यज्ञानोत्तरभाविझगवद्विषयकसुदृढसर्वाधिकस्नेहयुक्ताभक्ताः कामाश्चात्रागवद्विषयकाएव लौकिकमोगरूपा णांशिवादिभिःपूरणदर्शनात् भगवद्भक्तानांतादृशकामोद्भवासंभवाच्च तत्त्रपूरणायेत्यर्थः पूतौप्रकर्षःकालापरिच्छेदरूपः स्वशांतरूपेष्वितरैःस्वरुपैरन्यद्यमानेष्वनुकंपितात्मा परावरेशोमहदंशयुक्तोबजोपिजातोभगवान्यथाग्निः तथापरम है हंसानांमुनीनाममलात्मनां भक्तियोगवितानार्थमित्यादिश्रीज्ञागवतादिवाक्यैस्तस्याःप्रयोजनत्वं एवंपुष्टिस्थानांमनो / रथपूर्तिमुक्वापावाहिकोद्धारार्थमाहुः तन्वन्निति कीर्तितन्वन्विस्तारयन्सन्योविहरतीत्यन्वयः अगवतःषड्गुणांतःपा RRENINNURRBIPRERE For Private and Personal use only