________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्य RREIL धोनार्यः अतएवोक्तंव्यासकृतेयोगसूत्रभाष्ये अमित्रोनमित्रं नापिमित्राभावः किंतु मित्रविरुद्धसंपदिति अभेदता त्यत्रअकारमात्रेण दतइतितृतीयातत्पुरुषोवा देवासुरसंग्रामहिदैत्यकृतमायाभिर्देवेषुम्लायन्ससत्सुसर्वमायानिवर्तक दर्शनधरेणभगवता तत्रागत्यदेवजयःसंपादितइतिश्राभागवताष्टमस्कंधादिषुप्रसिद्धं कीदृशैवुधरितरैश्च सुरोचितैः दे / विपक्षेपीतामृततयासुष्ठुशोभितैः वैष्णवपक्षे सुरेषुदेवेषूचितैर्योग्यैः दैवसृष्टौगणनाहरित्यर्थः दैत्यपक्षे सुरामयंतचितैः / / सदाश्रितैःसमितिपदेसरोचितैरभेदतःपरमजयोययेबधैः // असत्परैरपिचपरैर्यदागमाद्विभुःसदासमवतुसाधुचक्रभृत् // 23 // तत्पानादौयोग्यैःनत्वमृतपानादौ अतएवसमुद्रनिष्पन्नेषुरत्नेषुवारुणीलामौदैत्यानांनतुसुधालाभः दुर्वादिपक्षेतु अकार ! च्छेदःआसुरसृष्टौगणनाहैरित्यर्यः अत्र प्रकृतःश्रीमदाचार्यःअप्रकृतोभगवांश्चश्लेषणवर्णितइतिप्रकृताऽप्रकृतश्लेषोऽलं || कारः तथासुरासुराणांवैष्णवावैष्णवानांचपरमजयप्राप्तिरूपैकक्रियान्वयात्श्लेषांगभूतातुल्ययोगितापि लक्षणंतुसाहित्य 1. इहवैष्णवावैष्णवाः प्रस्तुताःसुरासुराअप्रस्तुताइतिक्रमाद्विविधाप्यत्रतल्पयोगिताबोध्या // TEZZLETEZZZ33233322RS MENLAREERE For Private and Personal Use Only