________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वस्तो धकाराःतद्वत्तत्वावबोधप्रतिबंधकाःसिद्धांतायेनतं संतमसमित्यत्रअवसमधेश्यस्तमसइतिसमासांतोऽच् ध्वांतेगाटेंधत टीका मसंक्षीणेवतमसंतमः विष्वक्संतमसमित्यमरःअत्रश्रीमदाचार्याणांसूर्याभेदनिरूपणान्न्यूनाधिकत्वयोरक्चनाभावाचा नुभयाभेदरूपकमलंकारः तत्रापिवाक्यादिषुरश्मित्वाद्यारोपात्सकलरूपकं उक्तंचदंडिना ताम्रांगुलिदलश्रेणिनखदीधि // 27 // तिकेसरं धियतेमूर्भिपालै वच्चरणपंकज अंगुल्यादौदलादित्वंपादेचाराप्यपद्मतां तद्योग्यस्छानविन्यासादेतत्सकल है रूपकमिति तत्रापिविशेषणानांसमासशालित्वात् दंडयुक्तरीतिकंसमस्तरूपकमेतत् अथकमलकुमुदानांएकसरोवर्ति वेसतिसूर्योदयेयुगपद्विकाससंकोचशालित्वदर्शनात् तद्वत्यकृतेसदसद्दादिनामपिएकसभास्थानांदृदयेषुक्रमाप्रसाद विषादयोःयुगपत्संभवनतत्रतत्वारोपादेतदेवयुक्तरूपकं उक्तंचतेनैव स्मितपुष्पोज्ज्वलंलोलनेत्रगमिदंमुखं इतिपुष्प द्विरेफाणांसंगत्यायुक्तरूपकमिति वसंततिलकावृत्तम् लक्षणंतु उक्ताबसंततिलकाताजाजगौगः // 21 // अथदुर्वाद / खंडनादेवश्रुतिसिद्धांताःस्वयंपाकाशंतेत्याहुःकुमतमिति तंगुरूंश्रीमदाचार्यमुपाश्रये तंकं अवंदवतमेघसमूहवत्ततंवि मस्तीर्ण कुमतमायावादादिरूपंमतंयदुदितैःयस्यवचनैर्हेतुभिधुतंसंक्षोभितसतशतशः विभिद्यस्वयमेवशंदप्राप्यविननाश "Sm27 // विशेषतोनष्टं अमेघोवारिवाहस्तनयित्नुर्बलाहकइत्यमरः उदितमित्यत्रवदतेमावेतः वचिस्वपीत्यादिनाकितिसम्प्रसा रणं विजियेत्यत्राभिदेःकर्मकर्बर्थविवक्षायांवोल्य कितैर्वचनैःसदागतिभिः सङ्योवेदेश्यआगतिर्येषांतैः मेघपक्षेयदि For Private and Personal Use Only