________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RRERRRRRRRRRRREE प्रधानाश्चत्वारः चत्वारश्वचैतन्यप्रकाशादयउपसंप्रदायाइतिसंकलनयाअष्टोअवंति यथाचचंद्रःसर्वदिङ्मार्गान्नयनानंद करैःशुभैःस्वकिरणैः प्रकाशयतितथाश्रीमदाचार्याअपि सर्ववैष्णवसंप्रदायासद्धांतानश्रवणानंदकरैःस्ववागविलासैःपका शितवंतइत्यभिसंधिः किंभूतान्मार्गान्हरिचरणसंगत्यापूतान्हरे गवतश्चरणयोःपादयोःसंगेन पक्षे हरेः सूर्यस्यसंबं। घिनश्चरणस्यसंचारस्ययोगेनपवित्रान् पुनःकिंकुर्वन् तमोंधकारमिवमतंमायावादिसिद्धांतंतिरस्कुर्वन् खंडनमपसारणं चेहतिरस्कारः किंभूतंमतंतमश्च अन्यथाकृतदृक् अन्यथावेदगीताद्यभिप्रेतातिरिक्तप्रकारेणकृतंदज्ञानंयत्रतत्तथा Bयोऽन्ययासंतमात्मानमन्ययाप्रतिपद्यते किंतेननकृतंपापंचौरेणात्मापहारिणेत्यादिषुश्रावितात्यंतानिष्टफलसाधकामित्य Bःपक्षेअन्यथाकृतेदर्शनसाधनेअपितदसाधनीकृतेदृशौनेत्रेयेनतत्तथादृस्त्रियांदशनेनेत्रेबुद्धौचत्रिषुवीक्षकइतिमोदिनी | किंभूतःश्रीमदाचार्यश्चंद्रश्च विष्णुपदाश्रयःविष्णुपदेशगवच्चरणौआश्रयतइतितथा अथवाविष्णो:पदंगीतादिरूपंवाक्यं | आश्रयतेवेदार्थनिर्णयउपष्टनोतिरष्णवाक्यानुसारेण शास्त्रार्थयेवदन्तिहि तेहिभागवताञयाःशुद्धास्तेब्रह्मवादिनइतिस्व | | सिद्धांतात् यद्वाविष्णोःपदंजीवोद्धरणरूपंव्यवसायंगोलोकादिरूपंस्थानवाविष्णुकर्तृकंपदंत्राणंवाआश्रयते अथवा विष्णोःपदंपादचिन्हंऊर्ध्वपुंडूंतस्यांकतांगोपीचंदनमुद्रांवाआश्रयते पक्षेविष्णुपदमाकाशमाश्रयोयस्यसतथा पदंशब्दे 1 इयंश्रुतिर्महाभारतस्पादिपर्वणिशाकुंतलोपाख्याने शकुंतलावचनेष्वप्युपनिबद्वास्ति 3 श्रीमदाचार्यकृततत्वदीपाख्यस्यशास्त्रार्थप्रकरणस्यकारिकेयं FRORE For Private and Personal Use Only