________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bee एवंपाकव्यमुक्वातत्कालेकृष्णावतारादिवत देवास्तुष्टुवुरितिज्ञापयितुं गृहीतावतारतस्वयमपिनुवंति धर्मेतियुग्माम | दं उक्तंच द्वाभ्यांयुग्ममितिप्रोक्तं त्रिभिःश्लोकैविशेषकं कालापकंचतुर्भिः स्यात्तदूर्ध्वकुलकंस्मृतमिति अगवदभेदबो| धनायश्लेषणतत्पक्षोऽप्यत्रसंगृह्यते श्रीवल्लसंआचार्यलक्ष्मीपर्तिचनतोस्मि किंभूतं धर्मादिपुष्टयैकलितोगृहीतोऽव तारोयेनतं आदिशब्दाज्ज्ञानं भक्तिस्तदंगानिच तेनकांडत्रयार्थप्रवर्तकत्वमुक्तं पक्षांतरेपीदंतुल्यं यदायदाहिधर्मस्ये युग्मं // धर्मादिपुष्ट्यैकलितावतारंद्विजेंद्रवंशमथितावतंसं // यशोदयास्नेहारैःश्रितंस गव्याश्रयंदेवहितंवजस्थं // 11 // त्यादिवाक्येभ्यः आदिशब्दादर्थकाममोक्षावा तथाचाक्तानांपुमर्थचतुष्टयंपोषितुमित्यर्थः तुमर्थाच्चभाववचनादिति चतुर्थी अथवाचार्यपक्षेधर्मादिसम्पन्नापुष्टिः पुष्टिमार्गस्तंप्रकाशयितुं शाकपार्थिवादिवत्समासः क्रियार्थोपपदस्यच कर्मणिस्यानिनइतिचतुर्थी इदंकलिकालतमश्छन्नेत्यादिनाप्रभुचरणनिरणायि किंच द्विजेंद्रस्यब्राह्मणमुख्यस्यप्रसं गाद्भरद्वाजमहर्षेः पक्षेचंद्रस्यच कुलेपथितावतंसं प्रसिद्धशिरोभूषणरुपं. पुंस्युत्तंसावतंसौतुकर्णपूरेचशेखरइत्यमरः चादेः सेटकत्वादि / श्रीवल्लभाचार्याणां भारद्वाजगोत्रोत्पमत्वादित्यव्याख्यातं For Private and Personal Use Only