________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir 14 व. स्तोपोद्भववर्णनाच्चतुर्थीविभावना / / उक्तंच कुवलयानंदे अकारणात्कार्यजन्मचतुर्थीस्याविशावनेति समुद्रजन्यादपि चंद्रा || टीका समुद्रोत्पत्तिनिरूपणात् षष्ठीविभावना उक्तंच तत्रैव कार्यात्कारणजन्मापि दृष्टाकाचिद्विनावनेति // अहर्निशं भाजि ब्णत्वादिना चंद्रादाधिक्यवर्णनात् व्यतिरेकोपि लक्षणंतु काव्यप्रकाशे उपमानाद्यदन्यस्य व्यतिरेकः सएव संइति // 12 // यो बालो हरिविरहोत्यदृद्यतापेभूयस्त्वादिवबहिरुद्गतेऽग्निचक्रे // प्रैल्यचिनिचयइवेरितेजनैनो दग्धुंवा भुवि सपुनातु पावकोऽस्मान् // 9 // Bअन्यस्योपमेयस्य व्यतिरेकआधिक्यं तत्रोक्तचतुर्विंशतिभेदांतःपातित्वादस्यव्यतिरेकत्वंसुस्थं ईमेचरुपकस्पांगभूताइत्यं / गांगिभावःसंकरः शार्दूलविक्रीडितंवत्तं लक्षणंतु वृत्तरत्नाकरे सूर्याश्वैर्मसजस्तताः स गुरवः शार्दूलविक्रीडितं // 8 // Bइत्यलक्ष्मणजपुत्रत्वेउक्ते किंषाकृतजनवदेवतदुत्पत्तिरित्याशंकायामाविर्भावप्रकारं द्वितीयेनाः यइति अत्राख्यायि // 12 // - यश:पयोराशिरभूत्करकरकल्पतरोस्तवेत्सव 2 व्यतिरेको लंकारः 3 पूर्वोकाविरोधविशेषोक्तचादयोचवलभद्विजपतिरितिरूपकस्यांगभूताः 4 दाद माभिःसप्तभिश्चयतिः Boomerecancaaaavavaareescaveal For Private and Personal Use Only