________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तो Ii 1 ນ ReatesmaBBBBBBBBBBBBBB01388888831 कलंकोंकापवादयोरितिच हैमः अंतरमवकाशावधिपरिधानांतधिभेदतादये छिद्रात्मीयविनाबहिरवसरमध्येतरात्मनिचे | टीका त्यमरः आपिच यः स्मृतोपि दोषोरुतमोभित् दोषेत्यव्ययं रात्रिपर्यायः रात्रिसंबंधि उरु बहुलं तमः अंधकारं जिन तीति तथा चंद्रस्तु स्वोदयेनैव रात्रितिमिरं हंति नतु स्वस्मृतिमात्रेणेति ततो व्यतिरेकः वस्तुतस्तु स्मृतिमात्रार्ति नाशनइति नामोक्तेः स्मृतमात्रोऽपि दोषेभ्यः कायिकादिभ्यः उत्थितं बहुलं तमः आच्छादकगुणविशेषं अज्ञानवा श्रीमल्लक्ष्मणसिंधुतोऽजनि दिशन्नप्यात्मरूपामृतं दैवे पूर्णकलाकलंकरहितः कृष्णां तरोऽपि स्मृतः // यो दोषोरुतमोभिदच्युतरसांऽभोधिर्यतोऽहर्निशं भ्राजिष्णुर्भुवि वल्लभद्विजपतिस्तापत्रयात् त्रायतां // 8 // शिनत्तीति तथा दोषा रात्रीच तन्मुखइत्यव्ययमेदिनी तमो राहौ गुणे पापे ध्वांतइति हमः तमोगुणस्याच्छादकत्वं त्वाहुः सांख्याः संत्वं लघुप्रकाशकमिष्टमुंपष्टंभकं चलंच रजः गुरुवरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिरिति अप |रंच यतो यत्सकाशात अच्युतरसांऽओधिः न च्युतो रसो जलं यस्य सचासावंभोधिश्चेति तथा सः आसीदितिशेषः / 1 लाघवंप्रकाशकत्वंच सत्वस्पधर्म: 2 विरुद्वयोःसत्वतमसोरुपष्टंभकत्वं चलत्वंचरजसः 3 गौरवमाच्छादकत्वंचतमसः // acc020823222388888888passes For Private and Personal Use Only