________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तोत्पद्यकाव्यं तत्रापिविवाहनायकोदयादिवर्णनेनमहाकाव्यैकदेशानुसारित्वादिदविश्वनाथादिमतेखंडकाव्यं यथोक्तंसा टीका हित्यदर्पणे खंडकाव्यभवेत्काव्यस्यैकदेशानुसारिचेति विद्यानाथस्त्वीदृशंसर्गबंधहितमुपकाव्यमन्यते यथाहसप | // 831 तापरुद्रीये असर्गबंधमापियदुपकाव्यमुदयितइति असर्गबंधरूपंसूर्यशतकादीतिचव्याचख्यौ तत्रापि मुक्त कंकु 1 लकंकोषःसंघातइतितादृशइतिकाव्यादर्शायुक्ततदवांतरोदेषुसंघातोयं श्रीमद्वल्लभाचार्यचरित्ररूपस्यैकार्थस्यैकैनवस इतिश्रीमद्गोस्वामिकुलावतंसश्रीमथुरानाथात्मजश्रीगिरिधरांगज गोकुलाधीशविरचिताश्रीमद्वल्लभाचार्यस्तुतिरत्नावलीसमाप्तिमगमत् // BawanteBRRENRNarazzassasarami गैणवर्णनात् यथोक्तं यत्रकविरेकमर्थसर्गेणकेनवर्णयतिकाव्येसंघातएषगदितोदंदावनमेघदूतादिरिति एवंस्वरुपेणात्यु तमविषयकत्वादुक्तदिशाविविधसत्कलसाधकत्वाच्चेदमुपादेयंसर्वैःसहृदयैः उक्तंहिमहाप्रबंधेषु परिवढइविण्णाणंसंभा 18 // 83 // | विज्जइजसविसप्पंदिगुणा सुब्वइसुपुरिसचरिअंकितज्जेणमणोणहरंतिकव्वालावाइतिअर्थस्तु परिवर्द्धतविज्ञानंसं B. भाव्यतेयशोविसतिगुणाः श्रूयतेसुपुरुषचरितंकिंतयेनमनोनहरंतिकाव्यालापाइति तदलमतिविस्तरेण // 73 // For Private and Personal Use Only