________________ Shri Mahavir Jain Aradhana Kendra Acharya ShriKalassagarsuneyammandir वन स्थिरांशेचन्याय्येक्लीबंवरेत्रिष्वित्यमरः तदेवगृह्यतां प्रार्थनायां लोट् इतरत् असारं मागृह्यतां गुणाएवग्राह्या टीका दोषास्तुत्याज्या अपसारणीयाश्च नतुकाव्यमेवहेयं उत्तमविषयकत्वादितिभावः अत्रार्थांतरंन्यस्यति पृथक्कृत्ये | त्यादि नीरक्षीरमिश्रणे हंसः तोयतः जलात् पयादुग्धंपृथक्कृत्य विविच्य तदेवपीयते नतुजलमपीतिभावः कीदृशैर्छ / धैः हंसैश्च कलाढ्यैःचतुःपष्टिकलासंपन्नः एतेनसारासारविवेकसामर्थ्यध्वनितं पक्षेकलं अव्यक्तमधुरःशब्दातेनसमृद्धैः / // 8 // क्लुप्तमेतकलागण्यपद्यस्तवंशोधयित्वाकलाढविशुद्धैर्बुधैः // गृत्यतांसारमतरन्मापृथक्कृत्यहंसैःपयस्तोयतःपीयते // 73 // essamesessestaram. aceasuadeasaaaaaaaaaaaaaaaaaaaaaDDSDO: कलास्यान्मूलरैरद्धौशिल्पादावंशमात्रके षोडशांशेचचंद्रस्यकलनाकालयोः कला कलंशुक्रेकलोजर्णिप्यव्यक्तमधुरध्वना / वितिविश्वः पुनःकिंतैस्तैः विशुद्धैः मात्सर्यादिदोषरहितैः एतेनगुणैकग्राहितापरदोषाच्छादकत्वादिद्योतितं पक्षे धवलैः शुद्धस्यात्रिषुकेवले निर्देाषेचपवित्रेचेतिमेदिनी केवलार्थत्वाद्गुणांतरासमानाधिकरणे शुक्लेप्ययंप्रयुज्यते अत्रउत्तमैः सारासारेविविच्यतत्रसारमेवग्राह्यमितिसामान्यमर्थमुपपादयितुंहसरत्तांतरुपोविशेषार्थउपन्यस्तइत्यातर // 8 // For Private and Personal Use Only