SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22222 नेन यत् अत्र स्तोत्रेऽनुचितमप्युक्तं अपिःसंभावनायां अपिसंभावनाप्रश्नशंकागर्दासमुच्चयइतिमेदिनी तत् श्रीमदा| चार्या श्रीशब्देन रचनाशोभाबुद्धिसरस्वतीपतयोकशेषात्संगृहीताः तद्वंत आचार्याः श्रीर्वेषरचनाशोभाभारती सरलद्रुमे लक्ष्म्यांत्रिवर्गसंपत्तिविधोपकरणेषुच विभूतीचमतौचेतिमेदिनी अथवा श्रियो लक्ष्म्या:मदोहर्षोयस्मात्सः | श्रीमद भगवान् तत्संबंधिनस्तद्रूपावाआचार्याः पाद्माद्युक्तलक्षणकास्सत्संप्रदायप्रवर्तकाः क्षमंतां यतस्तेवत्सलाः यन्मयाज्ञतयात्रोक्तमयुक्तमपिवत्सलाः // क्षमंतांश्रीमदाचार्या:पोतेनपितरौयथा॥७॥ REPRENERecrzzersxce कृपालवः यथा पोतेन बालेनोक्तमयुक्तमपि पितरौ मातापितरौ क्षमेते तथात्रापि कूटस्थत्वेनपितृत्वाद्योग्याक्षमेति भावः पिताचमातापितरौ पितामात्रेत्येकशेषः पोतःपाको कोडिभइत्यमरः आचार्यलक्षणंतुसारसंग्रहे पाने सह स्रशाखाध्यायीचसर्वयज्ञेषुदीक्षितः कुलेमहतिजातोपिनगुरुःस्यादवैष्णवः यस्तुमंत्रद्वयंसम्यगध्यापयतिवैष्णवः सआ चार्यस्तुविज्ञेयोभवबंधविनाशकइति हारीतस्मृतावपि आलोक्यसर्वशास्त्राणिपुराणानिचवैष्णवः तदर्थमाचरेद्यस्तुसआ For Private and Personal use only
SR No.020876
Book TitleVallabhacharya Stuti Ratnawali Prakash Sahit
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy