________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BE प्रथमतोमतांतरनिरासपुरःसरंयथार्थमाहात्म्यज्ञानाय ससिद्धांतप्रकाशः ततोषजनीयस्वरूपनिरूपणेन विरोधिनिरा करणेनच भक्तिषचारणं अनंतरमेवंकरणाच्छरणागतानांदेवानांतापनिर्वापणेन शैतल्यकरणं ततः साधननिविष्टानां | तेषां तत्तदुत्सवाद्यानंदेनप्रतिक्षणमुज्जृभमाणतादृक्श्रवणकीर्तनादिप्रमोदेनचसर्वकालेषुसौख्यविधानं अवसाने में संपन्नसाधनानामपरिश्रमेण दुर्लोष्टपापणंचेतिक्रमाद्विशेषणपंचकेनोक्तंभवति अत्राग्नित्वेपितविरुद्धानांशैतल्यादि धर्माणांवर्णनाद्विरोधोऽलंकारः लक्षणंतुकाव्यप्रकाशे विरोधःसोविरोधेपिविरुद्धत्वेनयद्वचइति परिहारस्त्वलौकिका ग्नित्वेनदर्शितएव तत्रापि शैतल्यं अग्निद्रव्यविरुद्धोगुणः सर्वकालावच्छेदेनसौख्यभावनंतद्विरुद्धाक्रियेत्यायूयं / प्रपंचस्तुसाहित्यदर्पणे जातिश्चतुर्भिर्जात्याद्यैर्गुणोगुणादिभिस्त्रिभिः क्रियाक्रियाद्रव्याभ्यां यद्व्यंद्रव्येणवामिथः | विरुद्धमिवज्ञासेतविरोधोऽसौदशाकतिरिति प्रथमचरणेतुउपाधियोगरूपकारणंविनैवप्रकाशनवर्णनाद्विभावनापि लक्षणं 8 | तुकुवलयानंदे विभावनाविनापिस्यात्कारणंकार्यजन्मचदिति द्वितीयचरणेतुविरुद्धयोःसाधनकार्ययोर्वर्णनात्प्रथमोविषम | भेदःलक्षणत्वाहविश्वनाथः गुणैःक्रियेवायत्स्यातांविरुद्धहेतुकार्ययो यद्वाऽऽरब्धस्यवैफल्यमनर्थस्यचसंभवः विरूपयोः / | संघटनायाचतद्विषमंमतमिति मतांतरेत्विहविभावनाभेद: पूर्वोत्तरार्द्धयोःपादांतेऽनुप्रासः द्वितीयतुर्यपादयोः रसात्मसा| रसाभजेनिजेब्रजेइत्यादिः क्रमिकानुप्रासोपिस्फुटएव अत्र भावकंपावकमित्यादेः साहित्यर्दपणमतेत्वंत्यानुप्रासत्वं 28800000000028 9OF B000000000000www For Private and Personal Use Only