________________ Shri Maa Jan Aadhana Kendra www.kobatit.org Acharya Shri Kalassagarsuri Gyanmandir व०स्तो // 69 // Paelecasma घातंकरोति ईदृशलीलानांनित्यत्वंबोधयितुमाहुः अनन्तेति नास्त्यन्तःपरिच्छेदोनाशोवापासामेवंविधाः लीलायस्यस / तथा तर्हिभूमौपाकट्येकिंषयोजनमित्यतआहुः गोरिति यःगोभूमेःचरणादिसंबन्धात्तुष्टिंकरोति यदा जात्यभिप्रायेणै कवचनं गवधेिनूनांतोषंकरोति गोपालत्वात् भूमिसंतोषहेतूनितरानपिविशेषणैर्बोधयन्ति महीत्यादि यः महीभृत् वरा हावतारेपृथिव्या उद्धारकः यद्वा महा अनेकविधोत्सवासंत्यस्येतिमही महउद्धवउत्सवइत्यमरः तथा ईमृत् स्वहृदये लक्ष्मीधारकः लक्ष्मीरीकारउच्यतइत्येकाक्षरः तथा मणीति मणिभिःअर्थात्कालीपशिसेवर्तिभिः महितपदः तत्फणा सुनर्तनावसरेपूजितचरणः अनेनोपलक्षणविधयादुष्टनिग्रहोबोधितः अथवा महीभृन्माणिः गिरिराजोगोवर्द्धनःसएवमहि तपूजितंपदंस्थानंयस्पसतथा अतएवश्रीनाथस्वरूपस्यमुख्यतयागोवर्द्धनेस्थितिः महीभृन्मणिनागिरिराजेनमहिताःअ न्नकूटसमर्पणेसंजात्तोत्सवा ये नन्दादयस्तेषांपदंइसकाशात्राणंयस्मादितिवा यद्वा द्वारवत्यांराजश्रेष्ठैःपूजितचरणः तैः पूजितम्यवसायोवा पदंस्छानेविअत्यन्तशब्देवाक्पैकवस्तुनोः त्राणपादेपादचिन्हेव्यवसायापदेशयोरितिहैमातथा कीर्तिप्रतापयशोवातन्वन् तथा राधेति राधायाःगोपीमुख्यायाःवृषभानुसुतायाःउत्कृष्ठेनअयेनप्राप्त्यैवाढयः अहं भक्तपराधीनः नपारयेहनिरवद्यसंयुजामित्यादिवचनैः तत्समागममेवसमृद्धिरुपमन्वानइत्यर्थः अनहेतुः सरसहत सानुरागहृदयः अयवा सइतिपृथकपदं रसदृत् रसं कालीयसंबन्धिविषं हरतीतितथा तथा वारिदः सादृश्यनिबं DocedateazedazBELBLR DSLRRDDORDROL 2000002332 // 6 // For Private and Personal Use Only