________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वस्तो टीका वेदमेवाभ्यसेन्नित्यंयथाकालमतन्द्रितः तंयस्याहुःपरंधर्ममुपधर्मोन्यउव्यतइति श्रीभागवतेचसप्तमस्कंधेपंचदशाध्याये उपधर्मस्तुपाखंडइति तद्रूपंवनाग्निं हरिभक्तिरसै भगवद्भक्त्यास्वादैः पक्षेतद्रूपैरसैर्जलैः अथवा हरेरिन्द्रात्सकाशात् भक्तिः भागःविश्लेषइतियावत् येषांतादृशैजलैःइन्द्रदृष्टजलैरितियावत् यहा हरेःसूर्यातसकाशातभक्तिआगइत्यादिपूर्ववत् सूर्यकि रणविसृष्टैरित्यर्थः पानिरादित्यस्तपतिरश्मिभिस्तानिःपर्जन्योवर्षतीत्यादिश्रुतिभ्यः स्वगोभिर्मोक्तुमारे पर्जन्यकाल उपधर्मदवानलंद्रुतंकलितीवानिलचकनोदितम् // हरिभक्तिरसैरशीशमद्गुरुमानन्दघनंतमाश्रये // 59 // ARGARH 0000000000000000 आगतइतिश्रीभागवतोक्तेश्च अयहरिर्दिवाकरसमीरयोः यमवासवसिंहांशुशशांककपिवाजिषु पिंगवणेहरिद्वर्णेभेकोपेंद्रय माहिष्वितिहैमः जलेशरीरधातौचपारदस्वादयोरसइतित्रिकांडशेषः द्रुतं शीघ्रं अशीशमत् शमितवान् तं आनंदघनं ब्रह्मत्वादानन्दसान्द्रं पक्षेआनंदयतीत्यानन्दः पचाद्यच् तादृशंमेघं घनस्यात्कांस्यतालादिवाद्यमध्यमनृत्ययोः // 65 // नामुस्ताब्दौघदाढर्येषुविस्तारेलोहमुद्गरे त्रिषुसान्द्रदृढइतिमेदिनी एतादृशं गुरुं दैशिकंश्रीवल्लभाख्यं आश्रये सेवे पक्षे गुरु 0000000 For Private and Personal Use Only