________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तो. का काणादादिनयान्व्यावर्तयितुंसदिति तद्रूपायेनिषंगास्तूणाः तूणोपासंगतूणीरनिषंगाइषुधियोरित्यमरः तन्मध्यात निस्सार्य उद्धृत्य तथा वचनकचापे वायूपएकस्मिन्नेवधनुषि धनुश्चापौधन्वशरासनकोदंडकार्मुकामितित्रिकांडी एक है। पदानिपुणस्ययोद्धावत्युद्धधनुषोऽअंगवतएकस्यापिवचसोऽपराहतिर्बोध्यते आरोप्य संधाय मुक्तैःदुर्वादखंडनाय / विसृष्टैः पट्यक्तिबाणैःपव्योनिपुणायायुक्तयस्तद्रूपैः शरैःकरणैः अथवापट्टितिक्रियाविशेषणं निपुणंयथास्यात्तथेत्यर्थः // 64 // etadasdasdasdsstadenzatocasa निस्सार्यसच्छास्त्रनिषंगमध्यादारोष्यमुक्तैर्वचनैकचापे // दुर्वादयोधान्पटुयुक्तिवाणैःपाणीनशत्पातुसविपराजः // 58 // दुर्वादयोधान् सांख्यपातंजलकाणादमायावादादिसिद्धान्तरूपान् अटान् वेदविरोधइहदुरुपसर्गार्थः प्राणीनशत् प्रर्षे णनाशितवान् प्रपूर्वान्नश्यतेर्णिजंताल्लुडिरूपम् उपसगादसमासेपिणोपदेशस्यतिणत्वम् तान्खंडितवान्इत्यर्थः / एतेषांखंडनंच व्यासदर्शनद्वितीयाध्यायादिषुस्फुटम् उचितंचैतद्वेदानुकूलयुक्तिभिःखंडनमिति यथाहद्वादशाध्याये / मनु: आर्षधर्मोपदेशंचवेदशास्त्राविरोधिना यस्तकेंणानुसंधत्तेसधर्मवेदनेतरइति अतएवश्रीमदाचार्याअपिवैदिकीना 20000000000aadamasazaareau // 64 // For Private and Personal Use Only