________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 23384302232223033 20320000000000 उन्नतमुखवर्तियुक्तः अच्युतेन च्यवनरहितेननेहेनतैलेनपूर्णश्चेतिविशेषणत्रयार्थः पात्रतकूलयोमध्येपणे नृपतिमंत्रि णि योग्यभाजनयोर्यज्ञांडेनाट्यानकर्तरीतिहमः गुणोमौामप्रधानेरुपादौमूदईद्रिये त्यागशौर्यादिसत्वादिसंध्याद्या | वृत्तिरज्जुषु शुक्लादावपिवट्यांचेतिमेदिनी स्नेहस्तैलादिकरसेद्रव्येस्यात्सौढदेपिचेतिविश्वः एवंसामान्यमुक्वाधिक्यमाहुः / चित्रइति आश्चर्यकृत् चितंबुद्धिज्ञानवात्रायतइतितथा प्रेक्षोपलब्धिश्चितसंविदितिबुद्धिपायेष्वमरः वैचित्र्यगर्भवि शिषन्तिपात्रमित्यादिना पात्रमतापयन् योग्यमपीडयन तथा स्नेहं जगवदादिविषयकमनुरागं गुणं विद्यादिरूपंच विपुलयन्वर्द्धयन् तथा स्वच्छतां हरे सेवादिनामनःप्रगतीनामत्यंतनिर्मलत्वंतन्वन्विस्तारयन तथा विश्वतमश्चयंव्य पनयन् समग्रलोकानामज्ञानसमूहंदूरीकुर्वन् तथा नक्तंदिवं अहर्निशं सर्वार्थान् सर्वेषांवेदादीनांअर्थानसवालौकिक | वस्तूनि वा दर्शयन् वाचाप्रकाशयन् सन् अथवा सर्वपुमर्थान् विविच्यदर्शयन् चकास्ति प्रकाशतइतिसंबंधः नक्तं |दिवमितिचकास्तीत्यनेनाप्यन्वेति दीपस्तुपात्रभाजनंतापयति स्नेहंतैलंगुणंवर्तिकांचनाशयति कज्जलोत्पत्त्यामलिन हातांतनुतेनतुस्वच्छता एकगृहस्यैवान्धकारहरति नतुविश्वस्य रात्रावेवचसमीपवर्तिनःकांश्चिदेवचार्थानपदार्थान् दर्श यतिनतुनक्तंदिवंसर्वार्थान् स्वयंचरात्रावेवभातीतिवर्ण्यस्योत्कर्षः अत्राभेदरूपकमलंकारः तच्चप्रथमचरणेसमम् अच्यु तस्नेहवैशिष्टयवर्णनेत्वाधिक्यपर्यवसायि पात्रमतापयन्नित्यत्रदीपकार्यस्याकरणवर्णनाद्विरुद्धरूपकम् उक्तंचदाण्डिना abeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeesi For Private and Personal Use Only