________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bइहसोमत्वाधारोपातरूपकमलंकारः तच्चपरंपरितम् अन्यादिषसमुद्रत्वाद्यारोपस्यआचार्यसोमत्वाद्यारोपनिमित्तत्वात् तदपिअनेकारोपसत्वात्लेपानावाच्चमालारूपमश्लिष्टविशेषणम् उक्तंचसाहित्यदपणे रूपकंरुपितारोपाद्विषयेनिर पन्हवे तत्परंपरितंसांगीनरंगमितिचत्रिधा यस्यकस्यचिदारोपःपरारोपणकारणं तत्परंपरितंश्लिष्टाश्लिष्टशब्दनिबंधन म प्रत्येककेवलमालारूपंचेतिचतुर्विधमिति पूर्वोत्तरार्द्धयोरतेछेकाऽनुप्रासः // 45 // यशआहुः श्रीकृष्णेति श्रीसहि / BEBBBBBBBBBRE DEOSPIERPOODLES श्रीगोकुलाधिपतिभावसुधाब्धिसोमोयोमर्त्यसत्तमविपत्तमसोविवस्वान् // वैश्वानरःकलिजकल्मषंकाननानांतैलंगवंशतिलकोऽवतुवल्लभःस्वान् // 45 // तस्यागवतोभक्तिरुपाणांनलिनीनां कमलिनीनां चयस्यसमूहस्यचित्रभानुःसूर्यः तद्विकासकइत्यर्थः चित्रानुर्विरोच नइतिसूर्यपर्यापेष्वमरः कमलिनीषुमकरंदस्येवकृष्णभक्तिपुरसस्याधिक्यादुमयत्रतापनाशकत्वाच्चतत्रतत्त्वारोपः म क्तियोगोबहुविधोमान्समिनिभाव्यतइतिश्रीकपिलदेववाक्येन श्रवणंकीर्तनविष्णोःस्मरणमितिप्रल्हादवाक्येनचाक्ती नांबहुविधत्वात्तत्रापिचयपदंसंगच्छते प्रतिबंधकनिवर्तनमाहुः पाखंडेति पाखंडवादरुपायेदवावनानि वनेचवनव है एम्म्म्म्म्म्याम्पस For Private and Personal Use Only