SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३४ वज्जालग्गं [ 122 : ११.३ - ' 122) जइ विसर विसमविवरं लंघइ उयहिं करेड ववसायं । तह वि हु फलं न पावइ पुरिसो दिव्वे पराहुत्ते ॥ ३ ॥ 123) नग्यंति गुणा विहडंति बंधवा वल्लहा विरज्जति । ववसाओ न समप्पइ नरस्स दिव्वे पराहुत्ते ॥ ४ ॥ 124) जं जं डालं लंबइ हत्थे गहिऊण वीसमइ जत्थ । सा सा तडत्ति तुइ नरस्स दिव्वे पराहुत्ते ॥ ५ ॥ 125) जं नयणेहि न दीसह हियएण वि जं न चिंतियं कह वि । तं तं सिरम्मि निवडइ नरस्स दिव्वे पराहुत्ते ॥ ६ ॥ Acharya Shri Kailassagarsuri Gyanmandir तत् किमपि कार्यं मध्य एति, यत् कार्यं न कथयितुं, न सोढुं न चैव प्रच्छादयितुं तीर्यते समर्थ्यते ।। १२१ ॥ 122) [ यदि विशति विषमविवरे लङ्घयत्युदधिं कुरुते व्यवसायम् । तथापि खलु फलं न प्राप्नोति पुरुषो दैवे पराग्भूते ।। ] यदि विशति विषमविवरे, उदधिं लङ्घयति अतिक्रामति, कुरुते व्यवसायं तथापि दैवे पराङ्मुखे फलं पूर्वकृतस्य न प्राप्नोति पुमान् ।। १२२ ।। 123 ) [ नार्घन्ति गुणा विघटन्ते बान्धवा वल्लभा विरज्यन्ते । व्यवसायो न समाप्यते नरस्य देवे पराग्भूते ।। ] नार्घन्ति गुणाः, विघटन्ते बान्धवाः, वल्लभा विरज्यन्ते । व्यवसायो न समाप्यते समाप्ति याति नरस्य दैवे पराङ्मुखे ।। १२३ ॥ 124) [ यां यां शाखा लम्बते हस्ते गृहीत्वा विश्राम्यति यस्याम् । सा सा तदिति त्र्युयति नरस्य दैवे पराग्भूते ।। ] दैवे पराङ्मुखे सति यां यां शाखामालम्बते हस्तेन गृहीत्वा यस्यां च विश्राम्यति सा सा शाखा नरस्य त्रुट्यतीति दैवविलसितमिदम् ॥ १२४ ॥ 125) [ यन्नयनाभ्यां न दृश्यते हृदयेनापि यन्न चिन्तितं कथमपि । तत्तच्छिसि निपतति नरस्य दैवे पराग्भूते ॥ ] यन्नयनाभ्यां नैव दृश्यते हृदयेनापि यन्त्र चिन्तितं कथमपि तत्तच्छिरसि निपतति नरस्य दैवे पराङ्मुखे ।। १२५ ।। For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy