SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir --78: ७.६] नेहवजा . .74) एक्काइ नवरि नेहो पयासिओ तिहुयणम्मि जोण्हाए। जा झिज्जइ झीणे ससहरम्मि वड्ढेइ वड्दते ॥२॥ 75) झिज्जइ झीणम्मि सया वड्ढइ वड्दतयम्मि सविसेसं। सायरससीण छज्जइ जयम्मि पडिवन्नणिव्वहणं ॥३॥ 76) पडिवनं जेण समं पुवणिओपण होइ जीवस्स । दूरलिओ न दूरे जह चंदो कुमुयसंडाणं ॥४॥ 7) दूरट्ठिया न दूरे सज्जणचित्ताण पुवमिलियाणं । गयणट्रिओ वि चंदो आसासइ कुमुयसंडाई ॥ ५ ॥ 78) दिडे वि हु होइ सुहं जइ वि न पावंति अंगसंगाई। दूरडिओ वि चंदो सुणिव्वुई कुणइ कुमुयाणं ॥ ६॥ 74) [ एकया केवलं स्नेहः प्रकाशितस्त्रिभुवने ज्योत्स्नया। या क्षीयते क्षीणे शशधरे वर्धते वर्धमाने ॥ ] एकया एव ज्योत्स्नया त्रिभुवने स्नेहः प्रकाशितः । या शशधरे खिन्ने खिद्यते (? क्षीणे क्षीयते ), चर्धमाने वर्धते ॥ ७४ ॥ 75) [क्षीयते क्षीणे सदा वर्धते वर्धमाने सविशेषम् । सागरशशिनो राजते जगति प्रतिपन्न निर्वहणम् ॥] सागरशशिनोर्जगति प्रतिपन्न निर्वहणं शोभते । योग्यतां भजते । कथम् । यत् सागरस्तस्मिन् क्षीणे क्षीयते, सदा सर्वदा वर्धमाने स्फीतीभवति, स्फायते ।। ७५ ।। 76) [ प्रतिपन्नं येन सम पूर्वनियोगेन भवति जीवस्य । दूरस्थितो न दूरे यथा चन्द्रः कुमुदपण्डानाम् || ] जीवस्य पूर्वनियोगेन पूर्वकृतकर्मणा येन समं प्रतिपन्नं भवति, स दूरस्थितोऽपि न दूरे। अत्र दृष्टान्तः । यथा चन्द्रः कुमुदखण्डानां कैरवाणां दूर स्थितोऽपि न दूरे भवति ।।७६।। 77) दूर स्थिता न दूरे सज्जन चित्तानां पूर्वमिलितानाम् । गगनस्थितोऽपि चन्द्र आश्वासयति कुमुदषण्डानि ।। ] पूर्वमिलितानां सज्जनचित्तानां दूरस्थिता न दूरं भवन्ति । दृष्टान्तमाह । गगनस्थितोऽपि चन्द्रः कुमुदखण्डान्याशास्ते विकाशयतीति यावत् ।। ७७ ।। 78) [ दृष्टेऽपि खलु भवति सुखं यद्यपि न प्राप्नुवन्त्यङ्गसंगान् । दूरस्थितोऽपि चन्द्रः मुनिर्वृतिं करोति कुमुदानाम् ।। ] दृष्टेऽपि सुखं For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy