SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बज्जालग्गं [41:४.१. 41) नेच्छसि परावयारं परोवयारं च निश्चमावहसि । अवराहेहि न कुप्पसि सुयण नमो तुह सहावस्स ॥१॥ 42) दोहि चिय पजत्तं बहुएहि वि किं गुणेहि सुयणस्स। विज्जुप्फुरियं रोसो मित्ती पाहाणरेह व्व ॥ ११ ॥ 43) रे रे कलिकालमहागइंद गलगजियस्स को कालो। ___ अज्ज वि सुपुरिसकेसरिकिसोरचलणकिया पुहवी ॥ १२ ॥ 44) दीणं अम्भुरिउ पत्ते सरणागए पियं काउं। अवरद्धेसु वि खमिउं सुयणो चिय मवरि जाणेइ ॥ १३ ॥ 41) [ नेच्छसि परापकारं परोपकारं च नित्यमावहसि । अपराधैर्न कुप्यसि सुजन नमस्तव स्वभावाय ।। ] सुजन नमस्तव स्वभावाय । यतस्त्वं नेच्छसि परापकार, परोपकारं च नित्यमावह सि । तथा अपराधैपि न कुप्यसि ॥ ४१ ॥ 42) [ द्वाभ्यामेव पर्याप्तं बहुभिरपि किं गुणैः सुजनस्य । विद्युत्स्फुरितं रोषो मैत्री पाषाणरेखेव ॥ ! द्वाभ्यां गुणाभ्यामेव पर्याप्तं परिपूर्ण सुजनस्य । बहुभिर्गुणैः किं प्रयोजनम् । किं तव्यमित्याह । विद्युद्विलसितं रोषो मैत्री पाषाणरेखा । कोऽर्थः । रोषः क्षणदृष्ट नष्टः । मैत्री पाषाणरेखासदृशी। आमरणावधि इत्यर्थः ॥ ४२ ॥ ___43) [रे रे कलिकालमहागजेन्द्र गलगर्जितस्य कः कालः । अद्यापि सुपुरुषकेसरिकिशोरचरणाङ्किता पृथ्वी ॥ ] रे रे कलिकाल एव महागजेन्द्र, तव गलगर्जितस्य कः कालः, को नाम प्रस्तावः । किमिति । यतोऽद्यापि सत्पुरुष एव केसरिकिशोरः तच्चरणाङ्किता पृथ्वी वर्तते । इदमोतिरहस्यम् । यथा केसरिणि सति मत्तस्यापि हस्तिनो विस्फूर्जितं न विलसति, तथा सत्पुरुषे भुवनमलंकुर्वति कलिकाल विलसितं न परिस्फुरति ॥ ४३॥ 44) [ दीनमभ्युद्धतुं प्राप्ते शरणागते प्रियं कर्तुम् | अपराद्धेष्वपि क्षन्तुं सुजन एव केवलं जानाति ॥] सुजन एव केवलं जानात्येतत् 1 B अवराहे वि. 2 Laber विज्जुप्फुरिभो. 3 I J इदमत्र ऐतिह्यम्. For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy