SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -32:४.] सज्जणवज्जा 29) ललिए महुरक्खरए जुवईजणवल्लहे ससिंगारे। संते पाइयकव्वे को सक्कइ सक्कयं पढिउं ॥ ११ ॥ 30) अबुहा बुहाण मज्झे पढंति जे छंदलक्खणविद्हणा । ते भमुहाखग्गणिवाडियं पिसीसं न लक्खंति ॥ १२ ॥ पाइयकव्वस्स नमो पाइयकव्वं च निम्मियं जेण । ताहं चिय पणमामो पढिऊण य जे वि याणंति ॥ १३ ॥ ४. सज्जणवज्जा [ सज्जनपद्धतिः] 32) महणम्मि ससी महणम्मि सुरतरू महणसंभवा लच्छी। सुयणो उण कहसु महं न याणिमो कत्थ संभूओ ॥१॥ क्षरच्छन्दःसंस्थितम् । ललितम् । स्फुट विकट प्रकटार्थ प्राकृतकाव्यं पठनीयम् ।। २८ ।। 29) [ ललिते मधुराक्षरे युबतिजनवल्लभे सशङ्गारे । सति प्राकृतकाव्ये कः शक्नोति संस्कृतं पठितुम् ।। ] सति प्राकृतकाव्ये कः शक्नोति. संस्कृतं पठितुम् । किविशिष्टे प्राकृत काव्ये । ललिते, मधुराक्षरे, युवतिजनवल्लभे, सशङ्गारे। कोऽर्थः। संस्कृताद पि प्राकृतमतिरिच्यते। आवालगोपालप्रसिद्धत्वात् सुगमत्वाच्च तस्य ।। २९ ॥ 30) [ अबुधा बुधानां मध्ये पठन्ति ये छन्दोलक्षणविहीनाः । ते. भ्रखड्गनिपातितमपि शीर्ष न लक्षयन्ति ।। ] बुधानां मध्ये येऽबुधाश्छन्दोलक्षणविहीनाः सन्तः पटन्ति, ते भ्रखड्गनिपातितमपि शीर्ष न लक्षयन्ति । कोऽर्थः । मूर्खान् अमनोज्ञतया छन्दोलक्षणविहीनं गाथादिकं पठतोऽव-. लोक्य पण्डिता अक्षिनिकोचनेन तानुपहसन्ति ॥ ३० ।। 31) [प्राकृतकाव्याय नमः प्राकृतकाव्यं च निर्मितं येन । तेभ्य-. श्चैव प्रणमामः पठितुं च येऽपि जानन्ति ।। ] प्राकृतकाव्याय नमः प्राकृतकाव्यं च निर्मितं येन तस्मै च नमः। तेभ्यश्च प्रणमामो ये पठितुं जानन्ति । प्राकृते चतुर्थ्याः स्थाने षष्ठी। अत्र सर्वेषां नमने समानत्वम् उक्तम् ॥ ३१॥ ___32) [ मथने शशी मथने सुरतरुमथनसम्भवा लक्ष्मीः। सुजनः पुनः कथय मम न जानीमः क संभूतः ॥] मथने शशी समुत्पन्नः ।। For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy