SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वज्जालग्गं [4:०.४----- 4) एकत्थे पत्थावे जत्थ पढिज्जति पउरगाहाओ। तं खलु वज्जालग्गं वज त्ति य पद्धई भणिया ॥४॥ 5) पयं वजालग्गं सम्बं जो पढइ अवसरम्मि सया । . पाइयकव्वकई सो होहिइ तह कित्तिमंतो य ॥ ५ ॥ १. सोयारवज्जा [श्रोतृपद्धतिः] 6) दुक्खं कीरद्द कव्वं कम्मि का पउंजणा दुक्खं । संते पउंजमाणे सोयारा दुल्लहा हुँति ॥ १ ॥ 7) सक्यमसक्कयं पि हु अत्थो सोयारसंगमवसेण । अप्पुवरसविसेसं जणेइ जं तं महच्छरियं ॥२॥ 8) मुत्ताहलं व कव्वं सहावविमलं सुवण्णसंघडियं । सोयारकण्णकुहरम्मि पयडियं पायर्ड होइ ॥ ३ ॥ विधिना शास्त्रप्रोक्तप्रकारेण । किंनाम । जयवल्लभं नाम प्राकृतकाव्यमिति 4)[एकार्थे प्रस्तावे यत्र पठ्यन्ते प्रचुरगाथा: । तत्खलु व्रज्यालग्नं व्रज्येति च पद्धतिर्भणिता ॥] एकार्थे प्रस्तावे यत्र प्रचुरा गाथा: पठ्यन्ते, तत्खलु विद्यालयं नाम । 'वज्जा' इति पद्धतिर्भणिता। अथवा प्राकृतवशात् पद्या पद्धतिः सरणिः । “सरणिः पद्धतिः पद्या" इत्यमरसिंहः ॥ ४ ॥ 5) [एतद्रज्यालग्नं सर्वं यः पठत्यबसरे सदा । प्राकृत काव्यकविः स भविष्यति तथा कीर्तिमांश्च ॥ ] इदं विद्यालयं सर्वं यः पठति अवसरे सदा प्राकृतकाव्यकविः स भविष्यति कीर्तिमांश्च तथा ॥ ५ ॥ 6) [दुःखं क्रियते काव्यं काव्ये कृते प्रयोजना दुःखम् । सति प्रयुञ्जाने श्रोतारो दुर्लभा भवन्ति ॥ ] दुःखं क्रियते काव्यं, काव्येऽपि कृते प्रयुञ्जना ( ? प्रयोजना, प्रयोगः ) दुःखम् । सति प्रयुञ्जके (? प्रयुञ्जाने, प्रयोजके) श्रोतारो दुर्लभा भवन्ति ॥ ६ ॥ 7) [संस्कृतमसंस्कृतमपि खल्वर्थः श्रोतृसंगमवशेन । अपूर्वरसविशेष जनयति यत्तन्महाश्चर्यम् ॥ ७ ॥] 8) [मुक्ताफलमिव काव्यं स्वभावविमलं सुवर्णसंघटितम् । श्रोतृकर्ण For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy