SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org org Acharya Shri Kailassagarsuri Gyanmandir INTRODUCTION lvti (3) Out of the 95 sections, only 10 (viz. sections 1.5 and 32, 33, 39,94 and 95) are identical in their sequence in the vulgate and MSC. (4) In respect of the sections which are common to the गाहादार stanzas and the vulgate, MSC closely follows the sequence of the TIETTIT stanzas, there being only 17 cases where the sequence as given in the ERaK stanzas is upset by the interposition of sections not enlisted in the गाहादार stanzas. (5) Out of the first 64 sections in MSC, the order of 46 sections corresponds exactly to that in the IEIRR stanzas. (6) The section asfata standing between the sections 274007. and पियाणुराय seems to correspond to the section called बालकित्ती of the METIT stanzas, which too stands there between the sections. लाय and दइयाणुराय, (7) The total number of additional stanzas appearing in, MS C is 201, out of which 195 have been printed in the Appenनूनम् अपहस्तितभयप्रसरो अवगणितभयप्रचारः ।। पायडियवाहुमूलं ओणामियथोरथणहरु छग। ___ दियदेण मा समप्पिय (? समपउ ?) तुह एवं चिहुरसंजमणं ॥३॥ हे शशिवदने, तवेदं चिकुरसं यमन केशबन्धनं दिवसेन मा समाप्यतु समाप्तिमायात । कीदृशं चिकुरसंयमनम्। प्रकटोकतबाहुमूलम् । पुनः कीदृशम् । उन्नमितस्थूलरतनभरोसङ्गम् ।। सुहिउ ति जियई विद्धो मरद अविद्धो तुहच्छिवाणेण । इय सिक्खविया केण वि अ उब्वमेयं धणुश्वेयं ॥४॥ हे मृगाक्षि, इदम् अपूर्व धनुर्वेदं त्वं केन शिक्षिता। किम् इदम्। यत् तवाक्षिबाणेन विद्धो जीवति । कथम्। . सुखितोऽहमिति । अपि पुनरविद्धो नियते। निलावण्योऽस्मीति (?) चिन्तनात् । कोऽप्यन्यो बाणेन विद्वो म्रियते, अविद्रो जीवति । तदत्र न॥ निवडइ जहिं जहिं चिय तुज्झ मणोहरतरलतरलिया दिवी। सुंदरि तर्हि तहिं चिय अंगेनु वियंभए मयणो ॥५॥ निपतति यत्र यत्र च तव मनोहरतरलतरलिता दृष्टिः, हे सुन्दरि तत्र तत्रापि च अङ्गेषु मदनो विजृम्भते, मन्ये तव विषधरा दृष्टिः ।।५।। ससिवयणे मा वच्चसु एन्थ तलायम्मि मयसिलंबच्छि। मउलंताई न याणसि ससंकसंकाइ कमलाई ॥६॥ शशिवदने मा व्रजस्व अत्र .तटाकेऽपि हे मृगशावकाक्षि, मुकुलितानि न पश्यसि शशाङ्कशङ्कितानि कमलानि॥ For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy