SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६३ -578*2] वेसावज्जा 559 * 2 ) करफेसमलण चुंबणपीलणणिहणाइ हरिसवयी है। अता मायंदणिहीण किंपि कुमरीड सिक्खवइ ॥ २ ॥ वेसावज्जा । 578 * 1 ) अमुणियजम्मुप्पत्ती सव्वगया बहुभुयंगपरिमलिया । मयणविणा सणसीला हरो व्व वेसा सुहं देउ || ॥ 578 * 2 ) सवंगरागरत्तं दंसह कणवीरकुसुमसारिच्छं । गन्भे कह विन रत्तं वेसाहिययं तह च्चेव ॥ ॥ किंविशिष्टमेतत् । अत्यक्क विन्नाणं अश्रान्तविज्ञानम् । किं तत् । प्रक्षरणं निर्मलता ( ? ) | पुनः किम् । रोमाञ्चः । वदने सत्यम् । सया महादिट्ठी उज्ज्वला महादृक् || ५५९*१ ।। 1 559 * 2 ) [ करस्पर्शमर्दन चुम्बनपीडन निहननानि हर्षवचनैः । आर्या माकन्दनिधीन् किमपि कुमारी : शिक्षयति ॥ ] अस्या गाथायाः टीका न कृतास्ति । कूटत्वात् ।। ५५९*२ ।। 578 * 1 ) [ अज्ञात जन्मोत्पत्तिः सर्वगता बहुभुजङ्ग परिमृदिता । मदन विनशनशीला हर इव वेश्या सुखं ददातु ।। ] वेश्या सुखं ददातु । किंविशिष्टा । अज्ञातजन्मोत्पत्तिः । पुनः कथंभूता । सर्वगता | पुनरपि कथंभूता । बहुभुजङ्गपरिमृदिता । पुनरपि किंविशिष्टा । मदन विनशन - शीला । वेश्या क इव । हर इव । किंविशिष्टो हरः । अज्ञाता जन्मोत्पत्तिर्यस्य । पुनः किंविशिष्टः हरः । सर्वगतः । क्षितिजलपवन हुताशनव्योमसोमसूर्ययजमानाक्षा (1) इति ज्ञायते सर्वव्यापकः । पुनरपि किंविशिष्टः । बहुभुजङ्गपरिमृदितः । बहुभिर्भुजः परिमृदितः । पुनरपि किं विशिष्टः । मदनविनाशनशीलः । मदनस्य विनाशे शील: ( 1 ) तत्परः, मदनविनाशनशीलः ।। ५७८१ ॥ For Private And Personal Use Only (576*2) [सर्वाङ्गरागरक्तं दर्शयति करवीरकुसुमसादृश्यम् । गर्भे कथमपि न रक्तं वेश्याहृदयं तथा चैव || ] वेश्याहृदयं यथा करवीरकुसुमं तथैव । किंविशिष्टं करवीरकुसुमम् । सर्वाङ्गरागरक्तं दर्शयति । गर्भम् अन्तर्हृदयं क्वापि न रक्तम् । तथैव वेश्याहृदयम् || ५७८ * २ |
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy