SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra -454 21 www.kobatirth.org धन्नवजा Acharya Shri Kailassagarsuri Gyanmandir २५५ : धन्नवज्जा । 449 * 1 ) इय तरुणितरुण संभरणकारणं तुरगतरणरणुच्छलियं । रद्दयं इय वरकुलयं पाइयसीलेण लीलेण ॥ १ ॥ हिययसंवरणवज्जा | 454 * 1 ) हे हियय अव्ववट्टिय अगणिज्जं तो वि तं जणं महसि । कंदु व्व सिलावडियं अलद्धपसरं नियत्तिहिसि ॥ १ ॥ 454*2) सातम्मि हियय दुलहम्मि माणुसे अलिय संगमासाए । हरिण व्व मूढ मतहियाइ दूरं हरिज्जिहिसि ॥ २ ॥ 449*1 [इति तीतरुणसंस्मरणकारणं तुरगतरणरणोच्चलितम् । रचितमिति वरकुलकं प्राकृतशीलेन लीलेन || ] इति अमुना प्रकारेण लीलेन लीलायुक्तेन वरकुलकं रचितम् । किंविशिष्टेन लीलेन । पाइयसीलेण प्राकृत-. निष्ठेन । किंविशिष्टं वरकुदकम् । इति पूर्वोक्तप्रकारेण तरुणीतरुण संभरणकारणं तरुण्या युवत्या (तरुणस्य ) यत् संस्मरणं तस्य कारणम् । किंविशिष्टं. वरकुलकम् | तुरगतरणरणोच्छलियं तुरगस्य तरणं रंगणं रणस्य शब्दस्य तद्वद् उच्छलितम् || ४४९*१ ॥ 445*1) [ हे हृदय अव्यवस्थित अगण्यमानमपि तं जनं काङ्क्षसि । कन्दुक इव शिलापतितो अलब्धप्रसरं निवर्तिष्यसे ॥ ] हे हृदय अव्यवस्थित. अगण्यमानमपि नं जनं महसि । तत् त्वम् अलब्धप्रसरं सत् निवर्तिष्यसे । क इव । कन्दुकमिव । यथा कन्दुकं शिलापतितं सत् निवर्तते तथा त्वं निवर्तिष्यसे || ४५४१ ॥ For Private And Personal Use Only | 454+2) [ साते हृदय दुर्लभे मनुष्ये अलीकसङ्गमाशया । हरिण इव मूढ मृगतृष्णिकया दूरं हरिष्यसे ॥ ] रे हृदय दुर्लभे मनुष्यभवे साते सौख्ये दूरं हरिष्यसे । किंविशिष्टे मनुष्ये । अलीकसङ्गमाशे । अलीकश्वासौ सङ्गमच अलीकसङ्गमः । अलीकसङ्गमे सो अलीकसङ्गमाशः । तस्मिन् रे मूढ त्वं हरिण इव मृगतृष्णया दूरं हरिष्यसे ।। ४५४ * २ ॥ आशा यस्म w
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy