SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૨૪ वज्जालग्गं 1318*3-- 318*3) अंतोकढंत मयणग्गितावियं वहइ कणयकतिल्लं । बालार लावणं उप्फिणियं थणभरमिसेण ॥३॥ 318*4) सहस त्ति जं न भजइ थणहरभारेण मज्झतणुयंगी। भंजणभएण विहिणा दिन्नो रोमावलीखभो ॥४॥ 318*5) बालाकवोललावण्णणिजिओ चंद खिज्जसे कीस। अह माणो न हु कीरउ बहुरयणविभूसिया पुहवी ॥५॥ 318*6) बाला लावणणिही नवल्लवल्लि ब्व माउलिंगस्स। चिंचि व्व दूरपक्का करेइ लालाउयं हिययं ॥ ६॥ कंचुको नववध्वाः । परिधातुं न समाप्यते समाप्ति न याति । क सति । ( समारोहति तारुण्ये । ) यावत् सुरतावसाने स्वस्था सती मेखलां कचुकं च परिदधाति, तावत् पतिना उत्तार्यते इति भावः ॥३१८*२ ॥ ___315*3) [ अन्तःक्थत मदनाग्नितापितं वहति कनककान्तियुक्तम् । बालाया लावण्यं बहिर्निर्गतं, स्तनभर मिषेण ॥ ] बालाए प्रौढयुवत्या लावण्यं स्तनभरमिषेण स्तनभरच्छमना अत्र उफिणियं उत्कलितं बाह्ये निर्गतम् । कीदृशं लावण्यम् । अन्तःक्थत् । पुनः कीदृशम् । मदनाग्निना तापितं सत् कनककान्तितुल्यकान्ति । वहति ( स्तनभर मिषेण )। अनेन हेतुन। स्तने कनककलशोपमा योग्या ॥ ३१८*३ ॥ 318*4) [ सहसेति यन्न भज्यते स्तनभरभारेण मध्यतनुकाङ्गी । भङ्गमयेन विधिना दत्तो रोमावलीस्तम्भो ।। ] सहसेति यन्न भज्यते न त्रुट्यति स्तनभरभारेण मध्यतनुकाङ्गी, तद् विधिना त्रुटनभयेन रक्षणार्थं रोमावलीस्तम्भः प्रदत्तः ॥ ३१८*४ ॥ 318*5) [बालाकपोललावण्यनिर्जितश्चन्द्र खिद्यसे कस्मात् । अथ मानो न खलु क्रियता बहुरत्नविभूषिता पृथ्वी ।। ] हे चन्द्र कस्मात् खिद्यसे । किंविशिष्टश्चन्द्रः । बालाकपोललावण्यनिर्जितः । अथवा मानः कापि न क्रियते (? क्रियताम् )। यतः पृथ्वी बहुरत्नविभूषिता वर्तते ।। ३१८*५॥ 3186) [बाला लावण्यनिधिर्नवीनवल्लीव मातुलिङ्गस्य । चिंचेव दूरपक्का करोति लालाकुलं हृदयम् || ] बाला लावण्यनिधिर्नवीनमातुलिङ्गस्य For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy