SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बज्जालग्गं [ 300*6. 300*6) गाढयरचुंबणुप्फुसियबहलणीलंजणाइ रेदति । बष्फम्भितरपसरियगलंतबाहाहि अच्छीई ॥ ६॥ 300*7) न मए रुण्णं न कयममंगलं होंतु सयलसिद्धीओ। विरहग्गिधूमकडुयावियाइ पगलंति नयणाई ॥७॥' थणवज्जा। 312*1) नहकुंतग्गयभिन्ना हारावलिसुत्तमंडलग्गठिया। रेहति सुरयरजाहिसेयकलस व्व से थणया ॥१॥ 312*2) सो तण्हाइयपहिय व्व दूमिओ तीइ दिट्ठमेत्तेहिं । ___ पंथपवाकलसेहि व थणेहि उम्मंथियमुहेहिं ॥२॥ 300*6) [ गाढतरचुम्बनप्रोञ्छितबहलनीलाञ्जने शोभते । बाष्पाभ्यन्तरप्रसृतगलत् ... ( ? ) अक्षिणी ।।] नायिकाया अक्षीणि रेहंति शोभन्ते । काभिः । बाष्पाभ्यन्तरप्रसृतगलवाहाभिः (?) । पुन: किंविशि'ष्टानि अक्षीणि । गाढतरचुम्बनस्पृशत ( ? ) बहुलनीलाञ्जनानि ।।३००*६।। ___300+7) [ न मया रुदितं न कृतममङ्गलं भवन्तु सकलसिद्धयः । विरहाग्निधूमकटुकीकृते प्रगलतो नयने ।। ] सुगमेयं गाथा ॥ ३००*७ ।। 312*1) [नखकुन्ताग्रकभिन्नौ हारावलीसूत्रमण्डलामस्थितौ। शोभेते सुरतराज्याभिषेककलशाविव तस्याः स्तनौ ॥ ] तस्या नायिकायाः स्तनौ सुरतराज्याभिषेककलशाविव राजेते । किंलक्षणौ । नखकुन्ताग्रकभिन्नौ । अन्यावपि कलशौ नखकुन्तामभिन्नौ स्याताम् । पुनरपि किंविशिष्टौ स्तनौ । हारावलीसूत्रमण्डलायस्थितौ । अन्यावपि कलशौ सूत्रमण्डलाप्रस्थिती भवतः ॥३१२*१ ॥ 312*2) [ स तृषितपथिक इव दूनस्तस्या दृष्टमात्राभ्याम् । पथिप्रपाकलशाभ्यामिव स्तनाभ्यां दग्धमुखाभ्याम् ।। ] स कश्चित् तस्या नायिकायाः स्तनैर्दूनः । स क इव । तृष्णार्दितपथिक इव । स्तनैः कैरिव । पथिप्रपाकलशैरिव । यथा पथिप्रपाकलशैः उन्मथितमुखैः पथिको दूयते । किंभूतैः स्तनैः । दृष्टमात्रैः । दृष्टा स्तोका मात्रा पानीयलक्षणा येषु ते दृष्टमात्राः । तैदृष्टमात्रैः ॥ ३१२*२ ॥ 1 Cf. Gāthā No. 370 For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy