SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३६ वज्जालग्गं [284*7 284*7) दिना पुणो वि दिज्जउ रेहा छेयत्तणम्मि कण्हस्स । __जो रमइ गोविसत्थं हिययणिहित्ताइ लच्छीए ॥ ७ ॥ 284*8) हियए जं च निहित्तं तं पि हु जाणंति बुद्धीए । मा पुत्ति वंकबंधं जपसि.पुरओ छइल्लाणं ॥ ८॥' नयणवज्जा। 300*1) धणु संघइ भुयवलयं आयड्ढइ नयणबाण कण्णंता। विधइ मणं न जीयं अउव्वधाणुकिणी बाला ॥१॥ 300*2) पामरवहयाइ सवरमहाण नयणाण रक्खसाणं व। सासंको भमइ जणो जोयइ मग्गं पुलोयंतो ॥२॥ 284*7) [ दत्ता पुनरपि दीयतां रेखा छेकत्वे कृष्णस्य । यो रमयति गोपीसा) हृदयनिहितया लक्ष्म्या ।। ] कृष्णस्य च्छेकल्वे रेखा दत्ता पुनरपि दीयताम् । यः कृष्णो गोपीभिः सार्धं रमते । कया लक्ष्म्या । किंविशिष्टया लक्ष्या । हृदयनिहितया ।। २८४*७ ।। 2848) [ हृदये यच्च निहितं तदपि खलु जानन्ति बुद्धया । मा पुत्रि वक्रबन्धं जल्पसि पुरतश्छेकानाम् ।। ] हे पुत्रि चतुराणां पुरुषाणां पुरस्ताद् वक्रबन्धं मा जल्पसि । यद् हृदये निहितम् आरोपितं भवति तदपि जानन्ति । कया । बुद्धया तीक्ष्णमत्या २८४*८ ॥ 300*1) [ धनुः संदधाति भ्रूवलयम् आकर्षति नयनबाणान् कर्णान्तात् । विध्यति मनो न जीवम् अपूर्वधानुष्का बाला ।। ] बाला अपूर्वधानुष्किणी अपूर्वधनुर्धरा वर्तते । या बाला मनो विध्यति न जीवं जीवितव्यम् । अत एव अपूर्वधानुष्किणी । भुजवलया ( ! भ्रूवलया ) सती धनुः संधइ संदधाति। नयनबाणान् आ कर्णान्ताद् आकर्षयति ॥३००*१।। 300*2) [ पामरवधाः समन्मथाभ्यां नयनाभ्यां राक्षसाभ्यामिव । साशङ्को भ्रमति जनो पश्यति मार्ग प्रलोकयन् ।। ] जनो लोकः साशङ्कः परिभ्रमति । कथं साशङ्कः इत्याह । पाभरवधा नयनेभ्यश्चान्यद् राक्षसेभ्यः । किविशिष्टेभ्यो नयनेभ्यः । समन्मथेभ्यः । सकामेभ्यः । किं 1 Cr. Gatha No. 282. 2 we must obviously read भूवलयं instead of भुयवलयं. 3 The commentator appears to have read गोवीसद्ध( = गोपीसार्धम् = गोपीभिः सार्धम् ). For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy