SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org -90-8] नीदवज्जा 90*4) कुप्पुत्ते हि कुलाई गामणगराइ पिसुण सीलेहिं । नासंति कुमंतीहिं नहिवा सुट्टु वि समिद्धा ॥ ४ ॥ 90 * 5 ) नासर वापण तुसं नासर गेयं जणस्स सद्देणं । अगुणिज्जंती विज्जा नासइ भज्जा पवासेणं ॥ ५ ॥ 90*6) कज्जं एव्व पमाणं कह व तुलग्गेण कज्जइत्ताणं । जइ तं अवहेरिज्जइ पच्छा उण दुल्लहं होइ ॥ ६ ॥ 90*7 ) मा होसु सुयग्गाही मा पत्तीय जं न दिट्ठ पञ्च्चक्खं । पच्चक्खे विप दिट्ठे जुत्ताजुत्तं वियारेह ॥ ७ ॥ 90*8) धम्मो घणाण मूलं जाया मूलं सुहाण सयलाणं । विणओ गुणाण मूलं दप्पो मूलं विणासस्स ॥ ८ ॥ Acharya Shri Kailassagarsuri Gyanmandir गोष्ठीषु यस्य गुणान् न गृह्णन्ति, रणमुखे सुभटा न व्याख्यानयन्ति, तेन जातेन किम् । किंप्रकारेण तेन । निजजननी यौवन विदारणेन ॥ ९०३ ॥ २२५ I 90 * 4 ) [ कुपुत्रैः कुलानि ग्रामनगराणि पिशुनशीलैः । नश्यन्ति कुमन्त्रिभिर्नराधिपाः सुष्ठु अपि समृद्धाः ।। ] सुगमा ।। ९०*४ ॥ 90*5) [ नश्यति वातेन तुषं नश्यति गेयं जनस्य शब्देन । अगुण्यमाना विद्या नश्यति भार्या प्रवासेन || ] सुगमा ।। ९० *५ ।। 90*6) [ कार्यमेव प्रमाणं कथं वा तुलाप्रेण कार्यकर्तॄणाम् । यदि तदव हेल्यते पश्चात् पुनर्दुर्लभं भवति ॥ ] कार्यकर्तॄणां पुरुषाणां कथं वा कार्यमेतत् यत् तुलावत् प्रमाणं कार्यकृत्सु आस्थीयते ( ? ) | नो वा । यदि तत् कार्यम् अवहेरिज्जइ अवहेल्यते पश्चात् तत् कार्यं दुर्लभं भवति ।। ९०* ६ ॥ वल १५ 90*7 ) [ मा भव श्रुतग्राही मा प्रत्येहि यन्न दृष्टं प्रत्यक्षम् | प्रत्यक्षेऽपि च दृष्टे युक्तायुक्तं विचारयत || ] सुगमा ।। ९०*७ ।। 90*8) [ धर्मों धनानां मूलं जाया मूलं सुखानां सकलानाम् । विनयो गुणानां मूलं दर्पो मलं विनाशस्य ॥ ] सुगमा ।। ९०८ ।। For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy