SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -80*1] नेहवज्जा २२३ wwwwww.rriawwwwwm 72*6) मा जाणसि' वीसरियं तुह मुहकमलं विदेसगमणम्मि। सुन्नं भमइ करंक जत्थ तुम जीवियं तत्थ ॥ ६॥ 72*7) रणरणइ घरं रणरणइ देउलं राउलं पि रणरणइ । एक्कण विणा सुंदरि रणरणइ ससायरा पुहवी ॥ ७ ॥ 728) बहले तमंधयारे विज्जुज्जोएण दीसर मग्गो। अहिसारियाण नेहो अस्थि-अणत्थी पयासेइ ॥ ८॥ नेहवज्जा। 80*1) गुणवज्जिए वि नेहो अह नेहो होइ कस्स वि कहं पि। मोत्तूण मणहरदुमे निवम्मि दिवायरो वसइ ॥१॥ 72*6) [ मा जानासि विस्मृतं तव मुखकमलं विदेशगमने । शून्यं भ्रमति करंको यत्र त्वं जीवितं तत्र ।। ] सुगमेयं गाथा ।। ७२६॥ 727) [ रणरणकं करोति गृहं रणरणकं करोति देवकुलं राजकुलमपि रणरणकं करोति । एकेन विना सुन्दरि रणरणकं करोति ससागरा पृथ्वी ।। ] हे सुन्दरि, एकेन सभाग्येन विना गृहं रणरणति'....दीनं भवती-- त्यर्थः । तथा तेन प्रकारेण देवकुलमपि रणरणति । राजकुलमपि रणरणति । एकेन विना पृथ्वी । ससागरा समुद्रसहिता समुद्रमयादा इत्यर्थः ॥७२*७।। 728) [बहले तमोऽन्धकारे विद्युदुद्योतेन दृश्यते मार्गः । अभिसारि काणां स्नेहोऽस्तिनास्ति प्रकाशयति ॥ ] स्वच्छन्दचारिणीनां स्नेहोऽस्ति नास्ति च प्रकाशयति । यथा बहलेऽन्धकारे विद्युदुद्योतेन मार्गों दृश्यते, तथा असतीनां स्नेहो अस्ति नास्ति च प्रकटयति । अयं भावः ॥ ७२८॥ 80*1) [ गुणवर्जितेऽपि स्नेहोऽथ स्नेहो भवति कस्यापि कथमपि । मुक्त्वा मनोहरदुमान् निम्बे दिवाकरो वसति ।। ] गुणवर्जितेऽपि कस्यापि कथमपि स्नेहो भवति । अथवा स्नेहः कस्यापि क्वापि भवति । तदुपरि दृष्टान्तं दर्शयति कविः । मनोहरान् द्रुमान् मुक्त्वा वृक्षान् पूर्वान् परित्यज्य दिवाकरो निम्बे वसति ॥ ८०*१ ॥ 1. We should read जाणसु ( = जानीहि ). 2. The commentator appears to have read कहिं पि (= क्वापि). 3. The commentary is illegible here. For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy