SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२० वज्जालग्गे [48*548*5) विवक्खए वि सुयणो सेवइ रणं न जंपर दीणं। मरणे वि महग्घयरं न विकए माणमाणिकं ॥५॥ दुजणवज्जा। 64*1) तं नत्थि घरं तं नत्थि देउलं राउलं पितं नत्थि । जत्थ अकारणकुविया दो तिनि खला न दीसंति ॥१॥ 64*2) खलसंगे परिचत्ते पेच्छह तिल्लेण जं फलं पत्तं । मियणाहिसुरहिवासियपहुसीसं उवलहंतेण ॥ २॥ 64*3) धन्ना बहिरंधलिया दो चिय जीवंति माणुसे लोए। न सुणंति पिसुणवयणं खलस्स रिद्धीन पेच्छंति ॥ ३॥ निर्वहणाः । पुनरपि किंप्रकाराः। धीरा धृतिमन्तः। पुनरपि प्रसन्न-- वदनाः । प्रसन्न वदनं येषां ते प्रसन्नवदनाः सदा प्रहसितवदनाः ।।४८ ४॥ ___48*5) [ विभयक्षयेऽपि सुजनः सेवतेऽरण्यं न जल्पति दीनम् । मरणेऽपि महाघतर न विक्रीणीते मानमाणिक्यम् ।। ] विभवक्षयेऽपि दरिद्रभावेऽपि अरण्यं सेवते परं दीनं न जल्पति । मरणेऽपि प्राणत्यागेऽपि सति मानमाणिक्यं न विक्रीणाति । किंप्रकारं मानमाणिक्यम् । महार्घतरम् अतीव बहुमूल्यम् ॥ ४८ ५ ॥ 64*1) [ तन्नास्ति गृहं तन्नास्ति देवकुलं राजकुलमपि तन्नास्ति । यत्राकारणकुपिता द्वौ त्रयः खला न दृश्यन्ते ॥ ] सुगमा ॥ ६४.१ ।। 6+*2) [ खलसङ्गे परित्यक्ते प्रेक्षध्वं तैलेन यत् फलं प्राप्तम् । मृगनाभिसुरभिवासितप्रभुशीर्षम् उपलभमानेन ॥ ] पेच्छह अवलोकयत खलसङ्गे विप्रमुक्ते परित्यक्ते सति तैलेन यत् फलं प्राप्तम् । किंप्रकारेण तैलेन । मृगनाभिसुर भिवासितप्रभुशीर्षम् उपलभता प्राप्तवता । मृगनाभिः कस्तूरिका, तस्या यत् सौरभं, तेन सौरभेण वासितं यच्छीषं तत्प्राप्तवता । अन्येऽपि ये खलसङ्गं परित्यक्ष्यन्ति ते सर्वेषामपि मस्तकारूढा भविष्यन्ति । एतावता खलसङ्गः परिहर्तव्यः ॥ ६४*२ ।। 64*3) [ धन्यौ बधिरान्धौ द्वावेव जीवतो मानुषे लोके । न शण्वन्ति पिशुनवचनं खलस्य ऋद्धीन प्रेक्षन्ते ।। ] मनुष्यलोके बधिरान्धलौ धन्यौ 1.Cf. Gatha No. 94. For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy