SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -31*3] कश्ववज्जा २१७ 18*1) गाहाहि को न हीरइ पियाण मित्ताण को न संभरइ । दूमिजद को न वि दूमिएण सुयणेण रयणेण ॥१॥ कव्ववजा। 31*1) सरसा वि हु कव्वकहा परिओसं जणइ कस्स वि मणम्मि। वियसंति न सयलतरू वरतरुणीचरणफासेण ॥१॥ 31*2) अणुसरइ मग्गलग्गं अज्ज वि कइमहुयराण रिंछोली । ताण छइल्लाण नमो पाइयकइगंधहत्थीणं ॥२॥ 31*3) डझउ सकपक, सक्कयकव्वं च निम्मियं जेण। वंसहरम्मि पलित्ते तडयडतहत्तणं कुणइ ॥३॥ ___18*1) गाथाभिः को न ह्रियते प्रियाणां मित्राणां को न संस्मरति । दूयते को नापि दूनेन सुजनेन रत्नेन ।। ] गाथाभिः को न हियते । गाथा: कस्य मनो न हरन्तीत्यर्थः । प्रियाणां मित्राणां को न स्मरति । सुजनेन दूनेनापि पुनः को वा न यते । किंप्रकारेण सुजनेन । रत्नेन । रत्नभूतेन सर्वगुणाधारणेत्यर्थः ।। १८ १ ।। ___31*1) [सरसापि खलु काव्यकथा परितोषं जनयति कस्यापि मनसि । विकसन्ति न सकलतरवो वरतरुणीचरणस्पर्शन || ] हु निश्चिम्त । सरसापि काव्यकथा कस्यापि स्वल्पस्य मनसि परितोषं जनयति । अमुमेवार्थ कविर्दष्टान्तेन द्रढयति । सकलतरवः समस्तवृक्षा वरतरुणीचरणस्पर्शन न विकसन्ति । यतः “पादाहतः प्रमदया विकसत्यशोकः" न त्वपरे ॥ ३११॥ 31*2) [ अनुसरति मार्गलग्नमद्यापि कबिमधुकराणां पङ्क्तिः । तेषां छेकानां नमः प्राकृतकविगन्धहस्तिनाम् ॥ ] तेभ्यश्छेकेभ्यो नमो नमस्कारोऽस्तु । प्राकृतत्वाच्चतुर्थीस्थाने पष्ठी। किंप्रकारेभ्यश्छेकेभ्यः । प्राकृतकविगन्धह स्तिभ्यः । गन्धहस्तित्वादद्यापि कविमधुकराणां रिंगोली श्रेणि-. मार्गलग्नं यथा भवति तथानुसरति ।। ३१२ ॥ 31*3) [ दह्यतां संस्कृतकाव्यं संस्कृतकाव्यं च निर्मितं येन । वंश... गृहे प्रदीप्ते तडतडशब्दं करोति ॥] संस्कृतकाव्यं दह्यतु प्रज्वलतु ।। For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy