SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -790 : ९५.३ ] दोसियवज्जा २१३ 787) हिययट्ठिओ वि सुहवो तह वि हु नयणाण होइ दुप्पेच्छो। पेच्छह विहिणा न कया' मह हियर जालयगवक्खा ॥८॥ ___ ९५. दोसियवज्जा (दौषिकपद्धतिः) 788) दीहं लण्हं बहुसुत्तरुंदयं कडियलम्मि सुहजणयं । तह वासं च महग्धं दोसिय कडिलम्ह पडिहाइ ॥ १॥ 789) माणविहूर्ण रुंदी छोडयं सिलघोयगयछायं । जं वसणं न सुहावइ मुय दूरं नम्मयाडे तं ॥२॥ 790) पम्मुहसुत्तं अट्ठीसुहावहं जणियरायपुलइल्ल । दोसिय दिज्जंतं पि हु नारंगं अम्ह पडिहाइ ॥ ३॥ 787) [ हृदयस्थितोऽपि सुभगस्तथापि खलु नयनयोर्भवति दुष्प्रेक्षः। प्रेक्षघं विधिना न कता मम हृदये जालकगवाक्षाः ॥ ] हृदयस्थितोऽपि सुभगस्तथापि लोचनयोर्भवति दुष्प्रेक्ष्यः, प्रेक्षत (प्रेक्षध्वं ) विधिना स्रष्ट्रा न कृता मम हृदये जालकगवाक्षाः। विरहिणीप्रलापत्वान्न शब्दपौनरुक्त्यम् ॥ ७८७ ॥ 788) [ दीर्घ श्लक्ष्णं बहुसूत्रविशालं कटितले सुखजनकम् । तथा वासश्च महाधु दौषिक कटिवस्त्रं मम प्रतिभाति ।। ] हे दोसिय' तथाविधं कडिल्लं अधोवस्त्रम् अस्मभ्यं प्रतिभाति, रोचते । किं विशिष्टम् । दीर्घ तथा श्लक्ष्णं मृदु, बहुसूत्रविस्तीर्ण, कटितटे सुखजनकम् । तथा वासश्च महार्ण्यम् । अयमाशयः । एवंविधां स्त्रियमस्मभ्यं योजयेति गम्यम् ||७८८॥ 789) [ मानविहीनं विस्तारेण त्यक्तं शिलाधौतगतच्छायम् । यदसनं न सुखयति मुञ्च दूरं नर्मदातटे तत् ।। ] मानविहीनं रुंदत्वेन ह्रस्वं, शिलाधौते गतच्छायं गतशोभं, यद् वसनं वस्त्रं न सुखयति त दूरं मुञ्च नर्मदातटे । अयमाशयः यत् , कश्चन कामी एवंविधं स्त्रीरत्नमलभमानो यदि न प्राप्नोति, तदैवं वक्ति ।। ७८९ ।। 790) [ प्रमुखसूत्रमस्थिसुखावहं जनितरागपुलकवत् । दौषिक दीयमानमपि खलु नारङ्गं मग प्रतिभाति ॥ ] हे दोसिय वसन विक्रेतः, 1 1 किया 2 I adds वसनविक्रेत: after दोसिय For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy