SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org - 782 : ९४.३] पियोल्लाववजा 779) किं तुज्झ पहाए किं गुणेण किं दीव तुज्झ नेहेण । छायं जस्स विसिहा दूरे वि चयंति निदंता' ॥ ५ ॥ Acharya Shri Kailassagarsuri Gyanmandir ९४. पियोल्लावषज्जा (प्रियोल्लापपद्धतिः ) 780) एक्केण विणा पियमाणुसेण बहुयाइ हुंति दुक्खाई। आलस्सो रणरणओऽणिद्दा पुलओ ससज्झसओं ॥ १ ॥ 781) एक्केण विणा पियमाणुसेण सम्भावणेहभरिएणं' । जणसंकुला वि पुहवी अवो रण्णं व पडिहाइ ॥ २ ॥ 782 ) सो कत्थ गओ सो सुयणवल्लहो सो सुहाण सयखाणी । सोमणग्गिविणासो सो सो सोसेइ मह हिययं ॥ ३ ॥ 779) [ किं तव प्रभया किं गुणेन किं दीप तव स्नेहेन । छायां यस्य विशिष्टा दूरेऽपि त्यजन्ति निन्दन्तः ॥ ] किं तव प्रभया, किं गुणेन किं स्नेहेन, छायां यस्य विशिष्टा दूरेऽपि त्यजन्ति निन्दन्त: ।। ७७९ ।। २११: 780) [ एकेन विना प्रियमानुषेण बहूनि भवन्ति दुःखानि । आलस्यं रणरणकोऽनिद्रा पुलकः ससाध्वसः ॥ ] एकेन प्रियमानुषेण विना बहूनि दुःखानि भवन्ति । आलस्यं, रणरणकः, अनिद्रा, पुलकः, ससाध्वसः । सह साध्वसेन वर्तत इति तथा ।। ७८० ।। 1 G निंदति 4 G निन्दन्ति 781 ) [ एकेन विना प्रियमानुषेण सद्भावस्नेहभृतेन । जनसंकुला पि पृथ्वी, अहो अरण्यमिव प्रतिभाति ।। ] एकेनापि विना प्रियमानुषेण सद्भावस्नेहमयेन जनसंकुलापि पृथ्वी अहो अरण्यमित्र प्रतिभाति ॥ ७८१ ॥ 5 782 ) [ स कुत्र गतः स सुजनवल्लभः स सुखानां शतखनिः । स मदनाग्निविनाशः स स शोषयति मम हृदयम् ।। ] स प्रियः कुत्र गतः । स सुजनवल्लभः । सुजनश्चासौ वल्लभश्च सुजनवल्लभः । स सुखानां शतस्य खानिः । स च मदनाग्निविनाशकः । स स एवंविधो मम वल्लभो विरहे मम हृदयं शोषयति ।। ७८२ ।। 2 I ससज्झो य 5 I adds सुजनानां वल्लभः For Private And Personal Use Only 3 I 'मयण, I ° मइएण
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy