SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -767: $1,1] सुवण्णवज्जा २०७ 765) बद्धो सि तुमं पोओ सि पुष्वयं लंघिओ सि तं उबहि' । किं गजसि अलियजर न लजसे उयहि किं भणिमो ॥ ५ ॥ 766 ) निद्धोयउदयकंखिर पंथिय मा वच्च सायरो एस । जत्थ नियन्तs dust अन च्चिय ते सरुदेसा ॥ ६ ॥ ९१. सुवण्णवजा (सुबर्णपद्धतिः ) 767) जलणपवेसो चामीयरस्स कह सहि न जुज्जए काउं । ही जस्स परिक्खति पत्थरा नवरि गुणणिवहं ॥ १ ॥ न मृतोऽसि । कथं च चिन्तया न विषण्णोऽसि । यतस्त्वयि पानीयनिधौ सत्यपि बोहित्थियहि यानपात्रस्थितैर्जलसंग्रहोऽन्यश्चक्रे । यो जलानां निधिर्भवति तस्मिन् विद्यमाने को नाम जलसंग्रहं विधत्ते ।। ७६४ ।। 765) [ बद्धोऽसि त्वं पीतोऽसि पूर्वं लधितोऽसि त्वमुदधे । किं गर्जस्यलीकजये न लज्जस उदधे किं भणामः ।। ] बद्धोऽसि त्वं पर्वतैः । • पीतोऽसि त्वम् अगस्तिना । तथा लङ्घितोऽसि वानरादिभिः । एवंविधस्त्वम् उदधेऽलीकजगति (? अलीकजये ) किं गर्जसि । उदघे त्वं न लज्जसे । । । किं पुन: पुनर्भणामः || ७६५ ।। 766) [ निर्धीतोदककांक्षणशील पथिक मा व्रज सागर एषः । यत्र निवर्तते तृष्णान्य एव ते सरउद्देशा: ।। ] हे पथिक, उदकाकांक्षणशील मा व्रज, अयं सागरः । यत्र निवर्तते तृष्णा, अन्य एव ते सरउद्देशाः । कश्चित्पथिकः पिपासाकुलो जलं वाञ्छन् समुद्रस्य जलं पश्यन् उत्ताल: ( ? ) समायातः । तं तथाविधमागच्छन्तमवलोक्य केनचिदुच्यत इति ॥ ७६६ ॥ 767) [ ज्वलनप्रवेशश्चामीकरस्य कथं सखि न युज्यते कर्तुम् । हा धिग्यस्य परीक्षन्ते प्रस्तराः केवलं गुणनिवहम् ।। ] ज्वलनप्रवेशश्चामीकरस्य कथं सखि न युज्यते कर्तुं, हा धिग् यस्य नवरि केवलं गुणनिवहं प्रस्तराः परीक्षयन्ति । तस्य तादृग्विधस्य सुवर्णस्य पाषाणाः कथं परीक्षां विदधत इति कृत्वा ज्वलनमेव प्रविवेश लज्जामज्जद्वदनो मानी || ७६७ ।। 1 I तह उयहे For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy