________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Achary
-671:४४.१] महिलावजा
१८३ ७३. महिलावजा [ महिलापद्धतिः] 668) गहचरिय देवचरियं ताराचरियं चराचरे चरियं ।
जाणंति सयलवरियं महिलाचरियं न याति ॥ १ ॥ 669) बहुकूडकवडमरिया मायारूवेण रंजए हिययं ।
महिलाए सम्भावं अन्ज वि बहवो न याणति' ॥२॥ 670) घेप्पड़ मच्छाण पए आयाले पक्खिणो य पयमग्गो।
एकं नवरि न घेप्पइ दुल्लखं कामिणीहिययं ॥३॥
७४. पुवकयकम्मवजा [ पूर्वकृत कर्मपद्धतिः] 671) इह लोए चिय दीसह सग्गो नरओ य किं परत्तेण ।
धणविलसियाण सग्गो नरओ दालिदिय जणाणं ॥१॥
668) [ ग्रहचरितं देवचरित ताराचरितं चराचरे चरितम् । जानन्ति सकलचरितं महिलाचरितं न जानन्ति ॥] ग्रहचरित्रं, देवचरित्रं, ताराचरित्रं, चराचरचरित्रं, जानन्ति सकलचरित्रं, महिलाचरित्रं न जानन्ति बुधाः ॥ ६६८ ॥
669) [ बहुकूटकपटभृता मायारूपेण रञ्जयति हृदयम् । महिलायाः सद्भावमद्यापि बहवो न जानन्ति ।। ६६९ ।।]
670) [ गृह्यते मत्स्यानां पयस्याकाशे पक्षिणश्च पदमार्गः । एक केवलं न गृह्यते दुर्लक्ष्यं कामिनीहृदयम् ।। ] गृह्यते मत्स्यानां पदमार्गः । क्व । पयसि जले । तथा पक्षिणः पदमार्ग आकाशे गगने गह्यते । एकं न परं गृह्यते । किं तत् । दुर्लक्ष्यं कामिनीहृदयम् । जलचरस्य मत्स्यस्य पयसि चरणविक्षेपोऽपि, आकाशे पक्षिणोऽपि ग्रहीतुं शक्यते । न पुनः कूटकपटचित्तायाः स्त्रियो हृदयम् ॥ ६७० ।।
671) [ इह लोक एव दृश्यते स्वगों नरकश्च किं परलोकेन । धनविलसितानां स्वर्गों नरको दरिद्रजनानाम् ॥ ] इह लोक एव दृश्यते स्वर्गों नरकश्च किं परत्रेण । कथं, तदेव दर्शयति । धनविलसनशीलानां स्वर्गों, दारिद्रयमुद्रितजनानां नरकः । ये धनिनो धर्मादिषु पदार्थेषु धनं नियुञ्जते
1I जाणंति 2G दालिद्दय'
For Private And Personal Use Only