SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १८० www.kobatirth.org वज्जालग्गं ७०. हेमंतबज्जा [ हेमन्तपद्धतिः ] 655) जाणिज्जइ न उ पियमप्पियं पि लोयाण तम्मि हेमंते । सुयण समागम वग्गी निच्चं निच्चं सुहावेह ॥ १ ॥ Acharya Shri Kailassagarsuri Gyanmandir ७१. सिसिरवज्जा [ शिशिर पद्धतिः ] 656) डज्झतु सिसिरदियहा पियमप्पियं जणो वहइ । taarणस्स व हियए सीयायवणक्खओ जाओ ॥ १ ॥ 657 ) अवधूय अलक्खणधूसराउ दीसंति फरुसलुक्खाओ। उय सिसिरवायलइया' अलक्खणा दीणपुरिस व्व ॥ २ ॥ 658) चोराण कामुयाण य पामरपहियाण कुक्कुडो रडइ । रे पलह र मह वाहयह' वदह तणुइज्जर रयणी ॥ ३ ॥ [655७०.१ 655) [ ज्ञायते न तु प्रियमप्रियमपि लोकानां तस्मिन्हेमन्ते । सुजनसमागम इवाग्निर्नित्यं नित्यं सुखयति ।। ] ज्ञायते न प्रियमप्रियं तस्मिन् हेमन्ते लोकानाम् । सुजनसमागम इवाग्निर्नित्यं नित्यमधिकं सुखयति ॥ ६५५ ॥ 656) [ दन्त शिशिर दिवसाः प्रियमप्रियं जनो वहति । दशवदनस्येव हृदये सीतातपनक्षयो जातः ।। ] शिशिरदिवसा दह्यन्ताम् । प्रियमप्रियं जनो वहति । दशवदनस्येव हृदये सीतातपनक्षयो जातः || ६५६ ॥ 7 1 IG सिसिरवाउलड्या 657 ) [ अवधूतालक्षणधूसरा दृश्यन्ते परुषरूक्षाः । पश्य शिशिर - वातगृहीता अलक्षणा दीनपुरुषा इव ।। ] शिशिरवातगृहीता दीन पुरुषस्येव अलक्षणानीव । उय पश्य । किंविशिष्टाः । अवधूतलक्षणधूसरा दृश्यन्ते परुषाः स्निग्धाः ।। ६५७ ।। after पामराणाम् " 658) [ चौराणां कामुकानां पामरपथिकानां च कुक्कुटो रटति । रे पलायध्वं रमध्वं, वाहयत, वहत, तनूभवति रजनी ॥ ] कुक्कुटो रटत्येवम् । केषामित्याह । चौराणां, कामुकानां, पामराणां पथिकानां च । रे चौराः पलायध्वं तनूभवति रजनी । रमध्वं कामुकाः । वाहयत क्षेत्राणि 3 1 2 I वाहह 3 G, I add कर्षुकाणां For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy