SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७८ वजालगं 648 ) गज्जंति घणा भग्गा य पंथया पसरियार सरियाओ । अज्ज वि उज्जयसीले पियस्स पंथं फ्लोएसि ॥ ३ ॥ 649 ) अणुझिज्जिरीउ आलोइऊण पहियस्स पहियजायाओ। धारामोक्खणिणं मेहाण गलंति सूणि ॥ ४ ॥ 650 ) उच्च उच्चाविय कंधरेण भणियं व पाउसे सिहिणा । के के इमे पउत्था मोत्तूण घरेसु घरिणीओ ॥ ५ ॥ 651 ) जा नीलज लहरोदार 'गज्जिए, मरइ नेय तुह जाया । ता पहिय तुरियतुरियं वह वह उल्लवइ कलकंठी ॥ ६ ॥ [ 648 : ६८.३ 648 ) [ गर्जन्ति घना भग्नाश्च पन्थानः प्रसृताः सरितः । अद्यापि ऋजुशीले प्रियस्य पन्थानं प्रलोकयसि ॥ ] काचिन्मुग्धविरहिणी निरन्तर वर्षति वारिदे, सरित्सूभयकूलंकषासु सतीषु, आत्मीयप्राणेश्वरस्यागमनं वाञ्छन्ती कयाचित् सख्यैत्रमुच्यते । अद्यापि ऋजुशीले प्रियस्य पन्थानमवलोकयसि, यतो गर्जन्ति घनाः पन्थानश्च भग्नाः सरितो दूरं प्रसृताः ॥ ६४८ ॥ 649) [ अनुक्षयणशीला आलोक्य पथिकस्य पथिकजाया: । धारामोक्ष निभेन मेघानां गढन्त्यश्रणि ।।] मेघानां गलन्त्यश्रणि । केन कृत्वा । धारामोक्षनिभेन धारामोक्षणव्याजेन । किं कृत्वा । अवलोक्य । काः । पथिकजायाः प्रोषितभर्तृकाः । किंविशिष्टा दृष्ट्वा । अणु झिज्जरीओ अनुक्षीण (? अनुक्षयण )शीलाः । यथा यथा वयं धारा मुञ्चामस्तथा तथाम् रोदनधारा मुञ्चन्ति । अस्माननुकुर्वन्ति चक्षुर्भ्याम् अमूर्वराक्यः किल । दयया जलधाराच्छलेन घनाघना अपि घनं रुरुदुः || ६४९॥ 650) [ उच्चैरुच्चीकृतकन्धरेण भणितमिव प्रावृट्काले शिखिना । केक इमे प्रोषितामुक्त्वा गृहेषु गृहिणीः || ] इमे के के गृहिणीगृह एव परित्यज्य प्रोषिता इति शिखिना मयूरेण भणितमिव । किं विशिष्टेन । उच्चमत्यर्थ मूवकृतकन्धरेण ॥ ६५० ॥ For Private And Personal Use Only 651 ) [ यावन्नीलजलधरोदारगर्जिते म्रियते नैव तव जाया । तात्पथिक त्वरितत्वरितं वह वहेत्युलपति कलकण्ठी ॥ ] हे पथिक, 1 I 'जलहरीराल 2G, Iपूरप्रसृताः
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy