SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org - 559 : ५८.८ ] कुट्टिणीसिक्खावज्जा 556) न विणा सम्भावेणं घेप्पइ परमत्थजाणओ लोओ । को जुण्णमंजरं कंजिरण वेयारिडं तरइ ॥ ५ ॥ 557) जेण विणा न वलिज्जइ' अणुणिज्जइ सो कयावराहो वि । पत्त विनयरदा भण कस्स न वल्लहो अग्गी ॥ ६ ॥ 553) अग्वो जाणामि अहं तुम्ह पसाएण चाडुयसयाई । एकं नवरि न जाणे निण्णेहे' रमणपज्झरणं ॥ ७ ॥ 559 ) तव चित्रय ढलहलया जाव च्चिय नेहपूरियसरीरा । सिद्धत्था उण छेया नेहविहूणा खलीहुति ॥ ८ ॥ Acharya Shri Kailassagarsuri Gyanmandir (556) [न बिना सद्भावेन गृह्यते परमार्थज्ञो लोकः । को जीर्णमाजरं कांजिन विकारयितुं शक्नोति ।। ] हे पुत्र, परमार्थं जानानो लोको विना सद्भावेन न गृह्यते । कथमेवं ज्ञायत इत्याह । को जीर्णमाजीरं वृद्धौतुं काजिकेन प्रतारयितुं शक्नोति ।। ५५६ ॥ १५१ (557) [ येन विना न स्थीयतेऽनुनीयते स कृतापराधोऽपि । प्रापि नगरदा भण कस्य न वल्लभोऽग्निः ।। ] येन विना न स्थीयते, अनुनीयते स कृतापराधोऽपि अमुमर्थमर्थान्तरेण द्रढयति । प्राप्ते नगरदाहे तथापि भण कस्य न वल्लभोऽग्निः । कृतनगरदाघोऽपि पाचनार्थं सर्वकार्यार्थं पुनरवलोक्यते ( अग्निः ) तथा विहितापराधोऽपि प्रेयान् इति ।। ५५७ ॥ 1 558 ) [ अहो जानाम्यहं तत्र प्रसादेन चाटुकशतानि । एकं केवलं न जाने निःस्नेहे रमणप्रक्षरणम् || ] अहो जानाम्यहं युष्मत्प्रसादेन चाटुशतानि । एकं केवलं न जाने निःस्नेहे' प्रिये द्रावणम् ॥ ५५८ ॥ 1 B विविज्जइ ( १ जिविज्जइ = जीविज्जइ ) 21 निन्ने 31 निःस्नेह प्रियद्रावणम् 559 ) [ तावदेव मृदुका यावदेव स्नेहपूरितशरीरा: । सिद्धार्थाः पुनश्छेकाः स्नेहविहीनाः खलीभवन्ति ।। ] तावदेव ढलहला मृदुका यावदेव स्नेहपूरितशरीरा: । सिद्धार्थाः सर्षपाः पुनः सिद्धार्थाः कृतकृत्याश्च स्नेह विहीनाः खलीभवन्ति । सर्षपाश्च तैलं विना खलीभवन्ति पिण्याकं भवन्तीत्यर्यः ः ।। ५५९ ।। For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy