SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४४ वजालग्गं [529:५४५४ 530) 529) मंदारयं विवज्जइ कुरयं परिहरइ चयइ भंगरयं । धुत्तीरयमलहंतो गहियकरंडो गणो भमइ ॥ ८ ॥ वियसियमुहाइ वण्णुज्जलाइ मयरंदपायडिल्लाई। धुत्तीरयाइ धम्मिय पुण्णेहि विणा न लब्भंति ॥९॥ 531) एक्केण वि जह धुत्तीरएण लिंगस्स उवरि लग्गेण । मंदारयाण धम्मिय कोडीइ न तं सुहं होइ ॥१०॥ 532) सिसिरमयरंदपज्झरणपउरपसरंतपरिमलुलाई। कणवीरयाइ गेण्हसु धम्मिय सब्भावरत्ताई ॥ ११ ॥ कन्यारतैरितैर्बहुभिदेहरतं कर्तुं यदीच्छसि तदा मम गृहमागच्छेरिति स्वैरिणीवाक्यम् ।। ५२८ ।। 529) [ मन्दारकं ( मन्दारतं ) विवर्जयति, कुरबकं ( कुरतं ) परिहरति, त्यजति भृङ्गारकं ( मंगरतम् ) । धत्तुरकं ( धर्तारतम् ) अलभमानो गृहीतकरण्डो ( गृहीतकराण्डो ) गणो भ्रमति ॥] मन्दारकं विवर्जयति, कुरवकं परिहरति, भृङ्गरकं भङ्गराजं त्यजति । धत्तरकमलभमानो गहीतकरण्डको गणो धार्मिकपेटकः परिभ्रमति । पक्षे । मन्दारतं, कुरतं, भंगरतं धर्तारतम् । गृहीतं कराभ्यामण्डकं मुष्को येन स करगृहीतसाधनः ।। ५२९॥ 530) [ विकसितमुखानि वर्णोज्ज्वलानि मकरन्दप्रकटानि । धत्तरकाणि ( धूर्तारतानि ) धार्मिक पुण्यैर्विना न लभ्यन्ते ।। ] धत्तरककुसुमानि पुण्यैर्विना न लभ्यन्ते । कीशि । विकसितमुखानि पुष्पितानि, वर्णोज्ज्वलानि, मकरन्दप्रसिद्धानि । अथ च धर्तारतानि हसितमुखानि, वर्णेन शरीरकान्त्योज्ज्वलानि, मकरन्दप्रकटानि ।। ५३० ॥ 531) [ एकेनापि यथा धत्तरकेण (धूर्तारतेन ) लिङ्गस्योपरि लग्नेन । मन्दारकाणां ( मन्दारतानां ) धार्मिक कोट्या न तत्सुखं भवति ।।। हे धार्मिक हे देवपूजक, एकेनापि धत्तरकपुष्पेण लिङ्गस्योपरि लग्नेन यथा सुखं भवति तथा मन्दाराणामपि कोट्या सुखं न भवति । अन्यच्च । एकेन्छ For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy