SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -513 : ५३.३ ] विज्जवजा 510) पिडुलं मसिभायणयं अत्थि मसी वित्थरं च तलवढे । अम्हारिसाण कज्जे हयलेहय लेहणी भग्गा ॥३॥ ५३. विज्जवज्जा [वैद्यपद्धतिः ] 511) विज्ज न एसो जरओ न य वाही एस को वि संभूओ। उवसमइ सलोणेणं विडंगजोयामयरसेणं ॥१॥ 512) सच्चं जरए कुसलो सरसुप्पन्नं य लक्खसे वाहि । एयं पुणो वि अंगं विज विडंगेहि पन्नत्तं ॥२॥ 513) पुकारयं पउंजसु बालाइ रसुब्भवाइ वाहीए। अज्जं अणज्ज निल्लज्ज विज्ज पेजाइ न हु कज्जं ॥३॥ मषी, भग्ना लेखनी, खरटितं च तालपत्रम् । धिग् धिक् कूटलेखक, अद्यापि, लेखकत्वे तृष्णा । अन्यच्च, स्खलिता मषी वीय, भग्ना लेखनी शेफः, खरटितं तलपत्रं शय्याप्रच्छादनपटम् । धिग् रे कुटकार्यकर्तः, अद्यापि यभने. तव तृष्णा ।। ५०९ ।। 510) [ पृथुलं मषीभाजनमस्ति मषी विस्तृतं च तालपत्रम् ( वराङ्गम् ) । अस्मादृशीनां कार्ये हतलेखक लेखनी भग्ना ।। ] हे हतलेखक, पृथुलं मषीभाजनं, मषी चास्ति, विस्तीर्णं तालपत्रम् । अस्मादृशीनां. कायें तव लेखनी भग्ना । लिख्यत उल्लिख्यते भगमनयेति लेखनी ।। ५१०।। 511) [ वैद्य नैष ज्वरो न च व्याधिरेष कोऽपि संभूतः । उपशाम्यति सलवणेन विडङ्ग ( विटाङ्ग ) योगामृतरसेन ॥ ] हे वैद्य नैष ज्वरो, न च कोऽपि संभूतो व्याधिः । किंतु अयं ज्वरो विडंगयोग एवामृतरसस्तेनोपशाम्यति । किंविशिष्टेन तेन । सलवणेन । भावार्थश्वायम् । अयं. सलावण्यविटाङ्गयोग एवामृतरसस्तेनोपशाम्यति ॥ ५११ ।। 512) [ सत्यं ज्वरे कुशलः स्वरसोत्पन्नं च लक्षसे व्याधिम् । इदै पुनरप्यङ्गं वैद्य विडङ्गैः प्रज्ञप्तम् ॥ ] सत्यं ज्वरे कुशलः सरसोत्पन्नं च. लक्षसे व्याधिम् । इदं पुनरङ्गं वैद्य विटाङ्गैः प्रज्ञप्तं पुनर्नतनीसंजातम् ॥ ॥ ५१२॥ ___513) [ पुक्कारयं ( पुंस्कारकं ) प्रयुक्ष्व बालाया रसोद्भवस्य व्याधेः। अद्यानार्य निर्लज्ज वैद्य पेयया न खलु कार्यम् ॥] अद्य अनार्थ For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy